SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥३२॥ दिवापि यः प्रकुरुते । शतचंननस्तलं ॥ ३३ ॥ शेषांगे चंदनमिव । चं चंस्य चर्चना ॥ यत्र स्फटिककल्यासु । नाति निरिणीपयः॥ ४॥ सदा निर्धारकांकार-मुखरः सर्वतोऽस्ति यः॥ नपत्यकासु खेलनि-गजैजैगमशंगवान् ॥ ५ ॥ चरदेणमदालिप्तो। वीज्यमानश्व चामरैः ॥ चमरीनिः पर्वतेश । श्व योऽस्ति सदोन्नतः ॥ ६ ॥ कीचकैः प दीनिर्जरकात्कृतैः ।। केकिनो यत्र नृत्यति । गीतासक्ताः सुरस्त्रियां ॥ ७७ ॥ निरुद्ध्य नवा धेच्यो । मारुतं स्थिरवृत्तयः॥ ध्यायति यत्र मुनयः। कंदरासु महन्महः॥ ७० ॥ सेव्यमानः सदा देवै-र्गुह्यकैरप्सरोगणैः ॥ विद्याधरैश्च गंध-रस्ति स्वस्वार्थसिध्ये ॥ ए॥ सूर्यचश्मसौ यत्र । कणं विश्रांतवाहनौ ॥ किंचिदानंदमासाद्य । यातस्तत्स्तुतितत्परौ ॥ ॥ सवंगलवलीनाग-वल्लीमल्लीतमालकाः॥ कदंबजंबूमाकंद-निंबांबकसबिंबकाः॥१॥तालीतालीसतिलक-रोध्रन्यग्रोधचंपकाः॥ बकुलाशोकसाश्च-पलाशप्लक्षमाधवाः ॥ २॥ कदलीचंदनबाया-कल्पकणवीरकाः॥ मातुलिंगदेवदारु-पामजातिसकांकुशाः॥ ३ ॥ जंबूकुरबकांकुल्ल-मुखा यत्र महीरुहः॥ गयाफलैः पत्रपुष्पैः । प्रीयंति जनवजान् ॥४॥ ॥३२॥ 4 . For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy