________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥३२॥
दत ॥५१॥ स यावत्कौतुकाद्याति । तत्र तावत्तपस्विनः ॥ जटिनो नूतिलिप्तांगा-नालो- कत जितेंशियान् ॥ ५५ ॥ मूर्त्या शांतहदो देह-तेजसा तवैनवान् ॥ विलोक्य तानिंऽयशा-स्तदाचारं च पृष्टवान् ॥ ५३॥ जगुस्तेऽथ वयं विद्या-धरा वैताढ्यवासिनः ।। केचित्यादिनियस्ता । रोगैः केचित् सुस्तरैः ॥ ५४॥ तत्प्रतीकारमस्मानि-त्विा धरणपन्नगात् ।। शत्रुजयांतिके चंशे-द्यानमेतहिशिश्रये ॥५५॥ इमां नदी दोषरोग-हरां केत्रमिदं ।। पुनः ॥ जजमाना वयं रोग-निर्मुक्ता स्मो महीपते ॥ ५६ ।। वयं व्रतं कब महा-कत्रयोः प्राप्य चेदृशं । फलकंदाशिनोजक्या । स्मरामो जिनमादिमं ॥ ॥ अत्र समवसरणमष्टमस्य जिनेशितुः ॥ नाविनो नविता राजन् । विशेषात्तध्यं स्थिराः॥ ॥ स हृष्ट
चित्तस्तत् श्रुत्वा । व्यावृत्य ननु चक्रिणे ॥ तत्सर्वं कथयामास । प्रमनाः सोऽप्यजायत । अरु ॥ एए । ज्ञात्वा तत्र च समव-सरणं चंझनस्य सः॥ अचीकरघईकिना । सप्रासादं पुरं
महत् ।। ६० ॥ तत्र तीर्थ प्रतिष्टाप्य । चक्री संघजनैः समं ॥ लिप्सुर्विशेषपुण्याया-चलवतकं प्रति ॥ ३१ ॥ ददृशुस्ते महाशैल-मथ रैवतमुत्तमं ॥ सुवर्णरत्नमाणिक्य-रोचिःकर्बु
REE
॥३२॥
For Private And Personal use only