SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२४ ॥ www.kobatirth.org ॥ नंदिनं तीर्थरकायै । सुरमस्थापयद् दृढं ॥ ४१ ॥ नामापि तस्य नांदीति । गिरेरासीत् प्रसिमित् ॥ यो यः स्वामी नवेद्यत्र । तत्र तन्नाम जायते ॥ ४२ ॥ व्रतिन्यो नमिपुत्रयोऽथ । चतुःषष्ट्यंकसंमिताः ॥ शृंगेऽपरस्मिन् कनका- चर्चाद्यास्तस्थुरुद्यताः || ४३ || कृष्णचैत्रच - तुर्दश्या । निशीथे तत्र ताः समं ॥ ययुः स्वर्गे ततः ख्यातः । चर्चाख्यः स गिरिर्महान् ॥ ॥ ४४ ॥ श्रादिदेवपदांनोज-नक्तानां तत्र संस्थिताः ॥ समीहितं प्रयति । विघ्नौघं ता दरंयपि ॥ ४५ ॥ ततो विततशाखाग्र - रुार्क किरणव्रजं ॥ चंशेद्यानं समासेदु-र्वारुण्यां दिशि यात्रिकाः ॥ ४६ ॥ डुमछायासु विश्रांत - किन्नरीगीतऊंकृतीः ॥ लोकंपूणा वने तत्र । शुश्रुवे द्गुणाश्रयाः ॥ ४७ ॥ फलैरविरलैः स्वादु - कलैस्तत्र जलैर्जनाः || तस्थुः सुखं डुमवायाविश्रांति विगतश्रमाः ॥ ४८ ॥ तत्र ब्राह्मीनदीहृद्य - हृदकल्लोललालिते ॥ सैकते संघलोकानां । चित्तमाप मुदं तदा || ४‍ || ततस्तद्दनचारुत्व - वीणाकृष्टमानसः ॥ सवयोनिः कुमारैस्तैः । समं सोमयज्ञा ययौ ॥ ५० ॥ इदं रम्यमिदं रम्य - मित्याकुलमनाः स च ॥ व्रजन् ब्राह्मीनदीरोध - स्युटजोत्करमै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३२४ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy