SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रंजय शगं तस्य । स सदैव शुचिर्नरः ॥ ६ ॥ नूतप्रेतपिशाचाद्याः । प्रनवंति न तस्य हि ॥ 5- टाः कुष्टादयो दोषा । न नवंति कदाचन ॥ ७ ॥ अमराः किंकरास्तस्य । सर्वाः संपत्तयो ॥ ३१॥ गृहे ॥ एता आराधयेद्यस्तु । स्नानस्नात्रादिसेवनात् ॥ ७ ॥ ॥ अन्यान्यपि जलस्थाना-न्यत्र संति बहून्यपि ॥ चंऽसूर्यव्यंतरें क्लृप्तानि जरतेश्वर ॥ ७ ॥ निशम्येति वचो हृष्ट-चित्तश्चक्री कृतोद्यमः ॥ शक्रेण सहितस्तासु । सनौ निरिणीवथ ॥ ए ॥ तत्तीरमपुष्पाणि । पद्मान्यादाय सत्वरं ॥ कलशांश्च जलैर्तृत्वा । जिनमानर्च च जुतं ॥७॥ तीर्थमानपुरं पूर्व-दिग्नूषणमयो व्यधात् ॥ स्वपुरं दक्षिणस्यां स । स्वःपुरोपममनुतं ॥ १ ॥ तत्रानेकतमागादि-वनश्रेणिविनूषितः ॥ प्रासादो जगदीशस्य । चक्रे वईकिना महान् ॥ २ ॥ ब्रह्मर्षिश्चक्रितनयः । सिहो मुनिगणैः सह ॥ यत्र तेनैव विख्यातं। तीर्थ ब्रह्मगिरिर्महत् ॥ ३ ॥ चक्रिणाकारि तत्रोच्चैः । श्रीयुगादिजिनेशितुः ॥ प्रासादः सुर विश्रामो । नाम्रा कल्मषन्नेदकृत् ॥ ॥ अथो ईदुन्निनिःस्वान-मंगलध्वनिपूर्वकं ॥ पुरम स्कृत्य गुरुन् चक्री । समं वासवन्नूमिपैः॥ ५ ॥ सर्वानिः सह पत्नीनिः । संघलोकैः परै ॥३१ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy