SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥३१ रपि ॥ अचालीत् चैत्यचर्चायै । नानाशिखरनूमिषु ॥ ६ ॥ नावी कपर्दीयोऽत्रा-धिष्टा- तेति तदाख्यया ॥ शृंगे सयक्रमासादो-ऽर्हतः शक्रेण निर्मितः ॥ ७ ॥ माघमासे पूर्णिमा- स्यां । जननी त्रिजगद् गुरोः ॥ तत् शृंगे चक्रिणास्थापि । मरुदेवा गुरोगिरा ॥ ७॥ ततो स्मिन् मरुदेवाख्ये । तामेवादरतो जनः ॥ अपूजयत्नदिने च । नाम्नापि कलुषापहां ए॥ सुकने । तद्दिने ये नरा नार्यः । पूजयंत्यादियोगिनीं ॥ ते सर्वे सर्वसाम्राज्य-सुनगाः स्युर्मुमुकवः ॥ ए॥ नार्योऽप्यविधवा पुत्र-वत्यः सौन्नाग्यनाजनं ॥ चक्रिशक्रगृहे नूत्वा । - मान्मुक्तिं व्रजंत्यपि ॥ १ ॥ ततो यिोजनी मुक्त्वा । योजनैकमितं गिरिं ॥ तिरश्चामपि स्वःसौख्य-प्रदं स्वर्गाख्यमानमत् ॥ ए ॥ प्रासादमपि तत्रोचं । श्रीयुगादिजिनेशितुः ॥ चक्री चकार सनक्क्या-धिष्टातृसुरसेवितं । ए३ ॥ शुंगेऽपरस्मिन् स्वसुतान् । यतीन बाहुबलिस्ततः ॥ अष्टोत्तरसहस्रं तान् । जगाद ज्ञानसागरः॥ एव ॥ माहात्म्यादस्य तीर्थस्य । जवतां पुरीकवत् ॥ ज्ञानोत्पत्तेः सिइिसुखं । नावि कर्माष्टकदयात् ॥ एए ॥ ततोऽत्र संस्थिता निर्या-मणां कुरुत सुव्रताः ॥ श्रुत्वेति ते समं तेन । तत्र तस्थुः समाहिताः ॥६॥ ॥३१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy