________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजय मितो नक्त्या । तेन मुक्तिर्वशीकृता ॥६५॥ ततः पातालपतिना । धरणेण नक्तितः ॥ पा-
Jo तालमूलादानिन्ये । नदीयं पूर्वनूषणा ॥ ६६ ॥ यांती दक्षिण दिग्नागं । कुबेरककुनोनवा ॥ ॥३१॥ सूर्योद्यानस्थिता सेयं । जाति ख्यातनावयुक् ॥ ६७ ।। नागेंद्रेण जिनस्नात्र-कृते नीता य
दत्र सा || नागेंडीति च विख्याता । ततः सर्वतमोऽपहा ॥ ६॥ सर्वैः सुरासुरैः स्नात्र-कुते श्रीप्रथमप्रनोः ॥ कृतेयं यमलहृदा । हृदिनी हृदराजिता ॥६ए ॥ येनास्याः पयसि स्मा
तं । नापितो वा जिनप्रभुः॥ लब्धं तेन फलं पूर्ण । मानुष्यजनुषस्तरोः ॥ ७॥ एवं जरत पनि पूर्वोक्ता । महानद्यश्चतुर्दश ॥ शत्रुजये वित्नांत्येता । जिनस्नात्रपवित्रिताः॥ ३१ ॥ एतान्यो
पि महाकुंझ-समुन्यो हृदादपि ॥ जलान्याहृत्य तीर्थेऽत्र । संस्नाप्यो जिननायकः ॥७॥ संघाधिपानां श्राशनां । क्रमोऽयं सर्वदा स्थिरः ॥ चक्रिशक्रपदं दत्वा । तीर्थकृत्त्वं प्रयवति ॥ ॥ ३ ॥ अप्यतास्तटिनीः सर्वाः । शुनवारः शुनंकराः ॥ नानापन्नावसंपूर्णाः । सर्वतीर्थी- शनूषिताः ॥७॥ यः स्पृशेत्तस्य सत्कीर्ति-विपक्षनिः शुनोदयः॥ स्वर्गादिसौख्यसंपत्तिः। - करंगेव प्रजायते ॥ ५ ॥ ॥ निधयः संनिधौ तस्य । कामधेनुस्तदंगणे॥ त्रैलोक्यं व
॥३१॥
For Private And Personal use only