SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra दशत्रुंजय ॥ ३२६ ॥ www.kobatirth.org सशांतनोऽपि तैः पुत्रैः । साई यात्रां जिनार्चनं ॥ चक्रे महीं जिनावास - मंकितां च स्वचितवत् ॥ ५५ ॥ चतुःषष्टिवर्षला - ण्यासाद्य विभुतासुखं । ततः पुत्रकलत्रेण । समं जग्राह संयमं ॥ ५६ ॥ शत्रुंजये पालयित्वा - नानं प्राप्य केवलं । ते ययुर्मुक्तिनिलयं । प्रहीणाशेषबंधनाः ॥ ५७ ॥ इत्यनेकप्रनावाढ्या । सेयं शत्रुंजया नदी || राज्यभ्रष्टस्य राज्यानि । सुखष्टस्य सत्सुखं ॥ ५८ ॥ विद्याष्टस्य विद्यां च । कांतिकीर्त्तिमतिश्रियं ॥ स्वर्गसौख्यं च या दत्ते । सेविनां हेलयैव हि ॥ एए ॥ शु || मुख्यो यथा युगादीशः । सद्देवेष्वखिलेवपि ॥ तीर्थेष्वयं यथा मुख्यः । श्रीशत्रुंजयपर्वतः ॥ ६० ॥ तथैव तीर्थभूतासु । नदीष्वेषोमा स्मृता ॥ एनां रतनूपाल । त्वमप्याराधयाधिकं ॥ ६१ ॥ ॥ इतः कुबेरकाष्टायां । पूर्णा पुण्यजलैः कलैः ॥ ऐंड्रीयं दृश्यते श्रोत-स्विनी संपूर्णवैनवा ॥ ६२ ॥ स्पर्धयेशानशक्रस्य । सौधर्मपतिना नदी | इयं पद्महदादू हृद्या - दानिन्ये जिननक्तितः ॥ ६३ ॥ स्पईया जिननक्त्या च । यदानीता नदी ह्यसौ ॥ तेन शत्रुंजयाऽन्यूनप्रन्नावा डुष्टदोषनुत् ॥ ६४ ॥ अस्या मृदैव निष्पन्नः । कलशोऽस्या जलैर्भृतः ॥ जिनांगे ना - For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा ॥ ३२६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy