SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३१३ ॥ www.kobatirth.org तंतुमुखा दोषा । जवंति गुरुनिंदा || २२ || संसारी नरके तिर्यगू- नवे स्यात् स पुनः पुनः ॥ धर्माणां निंदको नैव । लमते मानुषं नवं ॥ २३ ॥ त्रयाणामपि यस्तेषां । निंदको घोरपातकी ॥ तस्य संसर्गमात्रेण । मलिनीस्युः परेऽपि हि ॥ २४ ॥ अस्मत्कुल कलंकाय । कदाचारप्रवर्त्तनात् । तदयं सर्वथा त्याज्यो । दूरेऽवस्करवद् गृहात् || २५ || विमृश्येत्यन्यदा कोपा - दियेन स पुराद्वहिः । निर्वासितोऽह्निपिनं । यूथभ्रष्टकुरंगवत् ॥ २६ ॥ ॥ लूतामुखपाकेन । प्रांते वेदनया मृतः ॥ षष्टिं नरकमासाद्य । कालोऽयं त्वत्सुतोऽभवत् ॥२७॥ तुर्योऽयं च महाकालः । प्राग्भवे द्विजनंदनः ॥ अनू निकोपजीवी सन् । नित्यं दुःखस्य जाजनं ॥ २८ ॥ दुःपूरोदरपूराय । देशाद्देशं ययावसौ || जिनार्चकस्य कस्यापि । वेश्मन्यस्थाच किंकरः || २ || जिनानरणमादाय । सोऽन्यदा प्रययौ क्वचित् ॥ तल्लानलुब्ध चित्तः स- निर्माति तु तदेव हि ॥ ३० ॥ मुनेरप्युपकरणा - न्यादत्ते ब्राह्मणब्रुवः || दत्ते च व्यसनासक्तो । वेश्यायै व्यग्रमानसः ॥ ३१ ॥ देवव्यं गुरुव्यं । ददासप्तमं कुलं ॥ विषं वा तैलसंमिश्रं । जोज्यं देवधनं न तु ॥ ३२ ॥ देवव्यसमादाना - नरकं सप्तवासरैः ॥ वासरैस्त्रिनि ४० For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ३२३॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy