________________
Acharya Shin Kalassagasan Gyantander
आनंजय
रक्षो महीनृतः ॥ नृपोऽपि शूलिकायै तं । समादिक्षत् कृतागसं ॥ १२ ॥ स शूलिकावेदन- माहाण या । मुनेः पंचनमस्कृति ॥ श्रुएवन दत्तादरस्तस्यां । मृत्वा षष्टी ययौ महीं ॥ १३ ॥ भुक्त्वा १ तत्र निजं कर्म । नारीवधसमुन्नवं ॥ स नमस्कारश्रवणाद् । राजन त्वत्सूनुतां ययौ ॥१४॥ निःशरण्या सदा जीरु-स्तामनीयापि नाबला ॥ यतः सा कुपिता लोक-क्ष्यघाताय जायते ॥ १५ ॥ तृतीयस्त्वत्सुतः काल । इत्यसावित्र्यनंदनः ॥ पुरा जन्मनि कामांघो । बनूवागम्यगामुकः ॥ १६ ॥
स नित्यं गुरुदेवानां । निंदको धर्मघातकः ॥ व्ययौवनगर्वेण । पित्रोराज्ञां न मन्यते ॥ ॥१७॥ कारणं देवधर्माणां । तत्वे नवति सद्गुरुः ॥ सुगुरुनिंदितो येन । त्रयस्तेनावधूनिताः ॥१॥ देवदर्शनिधर्माणां । यः कुर्यानिंदनं नृप ॥ स चांडालनवान् लब्ध्वा । ध्रुवं स्यानरकातिथिः ॥ १५ ॥ न बोधिबीजं नो मुक्ति-न स्वर्गाः सत्कुलं न हि ॥ शुक्लव्यस्य ॥३१॥ नो लब्धि-देवनिंदापरस्य तु ॥ २० ॥ मूकत्वं काहलत्वं च । गुताकुष्टादिदोषजाः॥ मुखरोगाः सप्तपष्टि-र्जायते जिननिंदया ॥१॥ अयशोऽकालमरण-दु:खं वक्त्र विगंधता।। लूता
For Private And Personal use only