________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३११ ॥
www.kobatirth.org
श्रन्यानपि भवान् लब्ध्वा । सिंहव्याघ्रादिकान् बहून् ॥ पुनर्नरककांतारा- तिथिः सोऽनूत्कुकर्मतः || २ || प्रांतस्मृतमुनिबंध - कृतदुः कृतगर्हणः ॥ उद्धृत्य नरकात्तस्मात् । त्वत्सूनुनलइत्यनूत् ॥ ३ ॥
राजन मुनिधो घोरो । मुनिनिंदापि उस्तरा || उपेक्षापि मुनींशयां | महद्दुः कृतदेतवे ॥ ४ ॥ तेन क्षयेन स्मरता । मुनेः स्वमरणोदये || अवापि त्वत्कुले जन्मा - वशिष्टं विद्यते तमः || ५ || महानीलः शूर इति । कत्रियोऽनूत्पुरा पुरि ॥ कंकायां जीमनृपतेः । सेवकः स्वल्पवित्तनृत् ॥ ६ ॥ श्रप्राप्नुवन्निजं ग्रास - ममात्यानां विपर्यये | दारिद्र्योपद्रुतोऽत्यर्थं । सोऽन्यदा स्वगृहान्ययौ || ७ || सारासारं रसवत्याः । कुर्वन्नुक्तः स भार्यया ॥ प्राणेश वस्तूनि । न प्राप्नोमि करोमि किं ॥ ८ ॥ जहृतं नितंबिन्यः । पचत्यन्नघृतादिकं ॥ अद्येदमेव गेहेऽनू-तत्कथं करवाएयहं ॥ ए ॥ स शूरस्तेन वचसा । ज्वलत्कोपदवानलः ॥ जघान लोटुना कांतां । मूर्तिता मृतिमाप सा ॥ १० ॥ कोलाहलस्ततस्तस्य । सुतया विदधे म हान् ॥ तारको भ्रमंस्तत्र । शुश्राव च समाययौ ॥ ११ ॥ तं बध्ध्वा निन्युरन्यर्णे । तला
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ३११५