________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा
तिर्विनिर्मिता ॥ इह लोकेऽपि सत्सौख्य-दायिनी परलोकवत् ॥ ए ॥ धरणोऽहमहिस्वा- मी । तुष्टस्ते जिनन्नक्तितः ॥ लवकृते वरं ब्रूहि । जगादेति स तं नृपं ॥ ए ॥ प्रीतस्तचसा नूपो । ननामादिपतिं धुतं ॥ नवाच च दर्शनं ते । दर्शकं मम संपदां ॥ ए३ ॥ प्राधयिष्ये वरं पश्चात् । पूर्व ब्रूहि कयां मम ॥ क्रमाजातेषु पुत्रेषु । तत्तनाशोऽनवत् कथं ॥ ॥ ए॥ विज्ञाय तनवान ज्ञाना-हरणेने जगाविति ॥ महाटव्यामयं निखः । कयाख्यः प्राग्नवेऽनवत् ॥ ५ ॥ क्रूराशयोऽशुलध्यान-धरो ध्वस्तांगिसंचयः ॥ सोऽन्यदा तीर्थसंघातं । लुटित्वा वलितः पथि ॥ ए६ ॥ आकर्णाकृष्टकोदंगो । मृगमन्वेषयन वने ॥ श्रीसंयमं मुनि स्वाग्रे-ऽपश्यद्ध्यानस्थिरांगकं ॥ ए७ || ॥ पृष्टोऽप्येणगतिं नाद । यदा वाचंयमः कृपी ॥ स त्वमेव तदेत्याख्यन् । निल्लस्तं मागणैय॑हत् ।। एज् ॥ अस्त्वद्न्यो नम इति । बदन व्यसुरनून्मुनिः ॥ सोऽपि कयो भ्रमन्नीतः । कयं सिंहेन तदिने ॥ एए ॥ हा मयाघाति पापेन । निरागा यन्मुनिवि॒वं ॥ इदमेतत्फलमनूत् । स पतन्नित्यचिंतयत् ॥ ६ ॥ स प्राप सप्तमी पृथ्वीं । मुनिघातजपातकात् ॥ त्रयस्त्रिंशत्सागराणि । सेहे उखानि चाधिकं ॥१॥
॥३१॥
For Private And Personal use only