SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenar Acharya Shalassagan Gyanmande शत्रुजय माहा ॥३० ॥ वंति ते ॥ दुःखदारियउष्टार्ति-दुर्गतीनां कुलाश्रयाः ॥ ७० ॥ इत्यादिसप्तव्यसन-दोषाणामेकमास्पदं॥ चत्वारस्तनयास्तस्या-नूवन्नपि च कुष्टिनः ॥७॥ कुरूपाः क्रूरधिषणाः । कुसंसर्गपराश्च ते ॥ राजानं वेष्टयामासुः । कुग्रहा श्व वक्रगाः ॥शा देशाद् देश भ्रमन राजा । वनानिमिवानिशं ॥ तैः कुपुत्रैर्न कुत्रापि । कुग्रहै रतिमाप्तवान॥३॥ नित्यमत्यंतनोक्तारो। रोगग्रस्तास्तथापि ते ॥ चिंतामुत्पादयामास-नपतेरिति चेतसि ॥ ४ ॥ दारियोपतैरि-विजुतैः परजीविलिः ॥ जीविताशा विधीयेत या सा क्लेशाय केवलं ॥५॥ विप्रतार्य कुतोऽप्येनां । कांतां पुत्रान् स्वकानपि॥ अद्याहं स्वायुषः शेपं। करिष्याम्यचिरादपि ॥ ६ ॥ विमृश्येति महाशैल-मारुरोह स कंचन ॥ जिनायतनमुत्तुंगं । ददर्शोपत्तिकासु च ॥ ७ ॥ प्राणप्रयागप्रस्थाने । स वांगन्निव शंबलं ॥ जिनस्य संप्रतेश्चैत्यं । तज्जगाम कुटुंबयुक् ॥ ७ ॥ तत्रैकमनुताकारं । सारवत् सर्वतेजसा ॥ नमस्य- * तं जिनस्यांहीन । ददर्श पुरुषोत्तमं ॥ नए ॥ तद्दर्शनान्महीनायो । विशेषोद्यत्सुवासनः। प्र पनाम जिनं तत्वा-दैक्यं कुर्वन् जिनात्मनोः ॥ ए ॥ अल्पापि हि मनःशुद्ध्या । जिनन ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy