________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजयलकाल-महाकालक इत्यमी ॥ नामनिस्तनयाः सप्त-यसनव्यग्रमानसाः ॥ ६ ॥ द्यूतं. माहा
मांसं सुरा वेश्या । चौर्य पापा सेवनं ॥ परस्त्रीषु रतिः सप्त । व्यसनान्याहुरुत्तमाः ॥७॥ ॥३०॥ द्यूतात् सर्वाणि जायते । व्यसनानि पराण्यपि ॥ लोकक्ष्या हितकरं । तस्माद् द्यूतं विवर्जयेत्
॥१॥ द्यतेनार्थयशोधर्म-बंधवर्गक्लक्षयः॥ नवेत्तैरश्चनरक-गतिर्दुखौघदायिनी ॥२॥ शीघ्रं नरकगामी यः। स मां नजतु मानवः॥ इत्याह यत् स्वनाम्नैव । तन्मांसं दरतस्त्यजेत् ॥ ३ ॥ गोमायुश्चपिशाचास्ते । ज्ञेया नरकगामिनः ॥ जिह्वास्वादरसान्मांसं । ये सदाभंति उर्धियः ॥ ४ ॥ अनर्थमूलं यन्मयं । मतिकांतियशोहरं ।। मातृत्तार्यानन्निशं च । कस्तद्ददो निषेवते ॥ ७५ ॥ परदारादरो हेयो । लोकध्यविघातकः ॥ वेश्यायां पापवश्यायां।
रतिः कार्या मनाग् न हि ॥ ७६ ॥ प्रत्यक्षवधबंधादि-कारका नरकप्रदा ॥ इहान्यलोके साथ र त्याज्या । चौर्यवृत्तिः सुमेधसा ॥ १७ ॥ चौर्येण कर्णनासादि-पाणिपादप्रपीमनं ।। नवेदिद ॥३०॥
पवित्रोऽपि । चांमालकुलसंनवः ॥ ७ ॥ धर्मऽमाणां मूलाग्निः । कीर्तिसौधमषीच्उटा ॥ पापर्हिः सर्वविशिष्टा । श्रुणुयान्नापि वार्नया ॥ ॥ पापपिंमिता नंति । ये जंतून संन
For Private And Personal use only