________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1130311
www.kobatirth.org
कांतिमत् ॥ ५८ ॥ ॥ यऊलस्नानतो यांति । पापान्यपि शरीरतः ॥ का कथा वातपित्तादे-येत्साध्यस्यागदैरपि ॥ ५० ॥ सर्वतीर्थफलावाप्ति - प्रतिभूरियमं गिनां । सर्वपापहरा स्पर्शादपि शत्रुंजया नदी || ६० ॥ श्रूयतां चरितं चकि- त्रस्या नद्या हृदोनवं ॥ यत्पयःस्पर्शतः प्रापुः । सुखं शांतनुसूनवः ॥ ६१ ॥
तथाहि श्रीपुर मिति । पुरमस्तीह जारते । तत्र वित्रस्तशत्रुस्तु । शांतनोऽजनि पार्थिवः ॥ ६२ ॥ सुशीलेति प्रिया तस्यान्येद्युः स्वप्नेऽतिघूसरं ॥ धूमकेतुं समालोक्य | प्रियायाकश्रयद् डुतं ।। ६३ ।। तस्याः स्वप्नानुरूपोऽभूत् । क्रमात् सूनुर्मखोसखः । राज्यलक्ष्म्या - श्व मुख्यांगं । गजसैन्यं कयं ययौ ॥ ६४ ॥ पुनः पुत्रो बभूवाथ । तस्या दुःस्वप्नसूचितः ॥ आगत्य तितो हीनं । इयांगं चागमत्कयं ॥ ६५ ॥ तृतीयेऽपि सुते जाते । संपदो विपदं गताः ॥ धर्मा इव जीववधे । लोने सर्वगुणा इव ॥ ६६ ॥ चतुर्थतनयोत्पत्ति - वार्त्तया सह शत्रवः ॥ अवेष्टयन् सैन्यनरै-रपारैः श्रीपुरं मदात् ॥ ६७ ॥ प्रहीणकोशदंमः सन् । निशायां शांतनो नृपः ॥ जायां सुशीलां तनयानू । क्वचिदादाय निर्ययौ ॥ ६८ ॥ नीलमदानी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३०७ ॥