SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shin Maha Jain Aradhana Kendre www.kobatirtm.org Acharya Shil kailag Gyanmandit शत्रंजय मादाo ॥ ३६॥ ॥ ४ ॥ नन्नयोः शृंगयोमध्ये । मर्यादामिव संगतां ॥ दृष्ट्वा तां जरतोऽपृचत् । शक्रं केयमि- तो नदी ॥ ४० ॥ इंशेऽप्युवाच चक्रेश । नदी शत्रुजयेत्यसौ ॥ गंगाधिकफला लोके । शत्रुजयनगाश्रयात् ॥ ४ ॥ अस्या हृदानां माहात्म्यं । कीर्त्यते चेत्पृथक् पृथक् ॥ तदा वर्षशतं याति । सत्यं वाचस्पतेरपि ॥ ५० ॥ केवलज्ञानिनोऽतीत-तीर्थनाथस्य यत्पुरा ॥ इशानपतिना स्नात्र-कृते गंगावतारिता ॥ ५१ ॥ वैतादयगिरेरंत-हत्येषा धरातले ॥ शत्रुजयनगान्यासे । दृश्या शत्रुजया ततः ॥ ५ ॥ कांतिः कीर्तिः श्रियो बुद्धि-कृतिपुष्टिसमाधयः ॥ संन्नति जलस्पर्शा-इस्या वश्या हि सिक्ष्यः ॥ ५३ ।। हंससारसचक्रायाः। पहिणोऽपीह ये पयः ॥ स्पृशंति कल्मषमला । न स्पृशंति च तानपि ॥ ५५ ॥ अस्माकमूर्ध्वं गमनं। पतनं नवतामधः ॥ यदजिन्योऽजमुखैस्ता । इसंति स्वर्धनीनवाः ॥ ५५ ॥ एतन्मृदो विलिसा शक । नंत्यंगजमहारुजः ॥ कादंबौषधिनिर्माताः । प्राप्नुवंति च हेमतां ॥५६॥ अस्यास्तीरऽमफला-न्यास्वादंति नराश्च ये ॥ एतत्पयोऽपि नियमात् । षण्मासावधि तत्पराः ॥ ५॥ ते वातपित्नकुष्टादि-रोगान् जित्वेव देवया ॥ स्वं वपुस्तप्तदेमानं । प्राप्नुवंति सु For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy