________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥ ३५॥
नानंदि । गीतं सर्वार्थसाधकं ॥ ३७॥ सुखे सुखे समं गीतं । शकेक्षुरसतोऽधिकं ॥ तजी- तं जिनपूजायै । संगीतं पापहार्यतः ॥ ३० ॥ शुक्षनवस्त्रपानायैः । स मुनीन प्रत्यलानयत् ॥ तीर्थे तस्मिन् सुवर्णस्य । स्पृशनिव स सौरनं ॥ ३५ ॥ सुवर्णरूप्यरत्नैश्च । जलान्नवसनादिन्तिः ॥ दारिद्यं दलयामास । न पुनः क्रियमर्थिनां ॥ ४० ॥ ददौ सुराष्ट्रां तीर्थस्य । पूजायै नरताधिपः ॥ तदादिदेवदेशोऽयं । विख्यातः क्षितिमंझले ॥४१॥ एकासने समासीनौ । चक्रीशको बलानके ॥ मिथः कयारसप्रीतौ । तत्र तस्थतुरेकदा ॥ ४ ॥ महाहृदावर्तनान्निं। विकसत्कमलाननां ॥ जघनेनेव पुलिने-नानिरामां रसोज्ज्वलां ॥ ४३ ॥ अंतीपकुचा र - म्यां । हंसानवसनान्वितां ॥ तालवेणी च विभ्राणां । पश्यंती न डुमै रविं ॥ ४ ॥ शुन्ना- वहां पुण्यसंगां । पूर्वाब्धिपतिसंगतां ॥ शत्रुजयां शैवलिनी । वलिनी स्वतरंगकैः ॥४॥
चकोरनयनां स्वछां । शुलनूनृत्समुन्नवां ॥ कुलस्त्रीमिव सोऽपश्यद् । नरतः पुरतःस्थितां ॥
॥३०॥
चकोरचाषचक्राह्व-हंससारसशोनितां ॥ कलोललोलकमला । मुंगीसंगीतसमतां ॥
For Private And Personal use only