________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शबंजय जगहि ॥ २६ ॥ पूज्योऽस्माकं युगादीशः । किंकरास्तस्य यक्ष्यं ॥ त्वं तु तस्यांगजश्चक्री।
Ma चरमं देहमाश्रितः ॥ २७ ॥ तीर्थोक्षारकरः संघा-धिपतिश्च ततो मम ॥ लघुः समो वा पू॥ ३०॥ ज्यो वा । सर्वथासि महीधव ॥ २०॥ त्वयाहतां जिने पूजां । लोकोऽप्यनुकरिष्यति
॥ विशेषान्मत्कृतां तां तु । त्वमप्यनुकुरूचकैः ॥ २५ ॥ चक्रिण्यंगीकृतवति । तदिंशेऽत्र समं सुरैः ॥ विधिवलिनमानळ । विविधैः कुसुमादिन्तिः ॥ ३० ॥ ततोऽईदाशिषा माल्यं । विविधैव्यसंचयैः ॥ वृद्ध्यादाय सुराधीशः । स्वकंठे क्षिप्तवान मुदा ॥ ३१ ॥ कीरोदे सहसा गत्वा । संपूर्य कलशान जलैः ॥ देववृंदैर्युतो याने । निविष्टो विविधोत्सवैः ॥ ३२ ॥ अन्येत्य तीर्थेशपादा-वनपयदसौ मुदा ॥ ददौ दानं च पात्रेन्यो। जनचित्तहरो हरिः॥ ३३ ॥ मुल्क।
तदादि लोके विख्यातः । सोऽयमिशेत्सवो महान् ॥ यथा महांतो वर्तते । तथा तत्कुरुते जनः ॥ ३३ ॥ जरतेशेन विहिता । जत्या शक्रणे चाहता ।। पूजा बन्नूव विविधा । तदादि विविधोदया ॥ ३५ ॥ शकादेशादप्सरसो । हाहाहूमुखा गणाः ॥ संगीतं सूत्रयामासु-जिनाग्रे जनहर्षदं ॥३६॥ त्रैलोक्यवशजीतं । गीतं स्वर्गादिसौख्यकृत् ॥ गीतं सर्वज
॥३०॥
For Private And Personal use only