________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsur Gyanmandie
www.kobatirtm.org
मादा
जयस्य लक्ष्मीः स्यात् । संघोऽन्येति यदंगणं ॥ १५ ॥ संघपादरजो यस्य । शिरः स्पृशति से-
वितं ॥ ॥ तीर्थसेवाफलं तस्य । पवित्रस्य नवत्यहो ॥ १६ ॥ अघौघधर्ममेघालि-रियर॥ ३० ॥
| जनीरविः ॥ कर्मवारणपंचास्यो । जीयासंघः सनातनः ॥ १७ ॥ फलतांबूलवासोनि-ोजनैश्चंदनैः सुमैः॥ श्रीसंघः पूजितो येन । तेन प्राप्त जने। फलं ॥१७॥ सप्तक्षेत्रमिदं नूप । जैनराज्ये सदाफलं ॥ अत्रोप्तं धनबीजं हि । निर्विघ्नोदयत्नृत्रवेत् ॥ १५ ॥ श्रुत्वा श्रुत्वापि चकेश-स्तन्मनेर्वचनामृतं ॥ अतृप्त इव मूर्धनं । धुवेतश्चमत्कृतः ॥ २०॥ नमस्कृत्य गुरोः पादा-वन्यानपि मुनीश्वरान् ॥ चक्री निजालयमगात् । संस्मरन मुनिन्नारती ॥ १ ॥ बुभुजे षड्रसवतीं। चक्री रसवती ततः॥ मोदमानः कणं प्राप । निशं नज्ञसने वरे॥१२॥ अथोत्याय महीपालो । वासवावासमाययौ ॥ सोमयशःशक्तिसिंह-सुषेणायैर्नपर्वृतः॥२३॥ स शक्रोऽपि महीशक-माक्रमंतं निजालयं ॥ दृष्ट्वा प्रहृष्टचित्तः स-नुदतिष्टनिजासनात् ॥ ॥ २१॥ नन्नावेकासनासीनौ । वासवक्तितिवासवी ॥ तयोः सुबिंबावन्योऽन्यं । शुशुनाते महोदयौ ॥ २५ ॥ कथानुकथनोजूते । नृशमालापकौतुके ॥ सक्रंदनो नृशं प्रीत-स्तं जगाद
॥३०३॥
For Private And Personal use only