________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय राप्नोति । गुरुच्यापहारकः ॥ ३३ ॥ यथान्ने विषसंसर्गो । दुग्धे कांजिकसंगमः ॥ तथात्मनो माहा
Ja धनेनोचैः । संसर्गो गुरुसंपदः ॥ ३४ ॥ जीविताशास्ति या देव-गुरुश्व्येश देहिनः ॥ धत्तूर॥३१॥ करसोन्मिश्र-विषास्वादोनवा हि सा ॥ ३५ ॥ स चं कुष्टसंक्लिष्टो । दिनैः कतिपयैर्मृतः ॥
नूत्वा नरकचांमाल-नवे चासीत्सुतस्तव ॥ ३६ ॥
एते यतिप्रियाघात-गुरुदेव विगर्हिणः ॥ तद्दव्यजीविनः प्रापु-स्त्वत्कुलं तनिशम्यतां ॥ ॥३७॥ निल्लः प्रांते मुनिस्मृत्या । क्षत्रियः परमेष्टिनां ॥ निंदकः सत्कुलोत्पने-स्तस्करो जिनदर्शनात् ॥३०॥ एतेषामवशिष्टेन । पापेन नृपते नवान् ॥ राज्याद् ब्रुष्टोऽसि तत्त्वं मा। कुर्या भरणचिंतनं ॥ ३५ ॥ गत्वा देशे सुराष्ट्रायां । शत्रुजयगिरेस्तटे ॥ शत्रुजयां जज नदी । सर्वदोषौघघातिनी ॥ ४० ॥ एते तत्तीरवृदाणा-मास्वादंतां फलानि च ॥ स्नांतु तत्रांनी सि गिरि । स्पृशंतु च तमेव हि ॥ १ ॥ तस्या एव तटे नद्या । विद्यते जिनमंदिरं ॥ सर्व ॥३१॥ पापहरं पुंसां । पुरा सूर्येण निर्मितं ॥४२॥ तत्पापशांतये तत्र । विधिना जिनपूजनं ॥ विधेयं हि विधा शुद्ध्या । रक्षणीयाश्च जंतवः ॥ ३ ॥ शत्रुजयायामाद्यस्तु । नद्यामैंयां पर
For Private And Personal use only