________________
Shri Mahavir Jain Aradhana Kenare
Acharya Shin Kasagarson Gyantande
जय
२॥
धु
मादा
॥शए
वति मनसि धर्मस्यादरो यच्च लक्ष्मि । त्वदनुगतजनानां । वीक्षणं कारणं तत् ॥ ६॥ बस्त्विं च धृतिस्त्वं च । मतिस्त्वं च जगहिते ॥ आदिदेवकुलांनोधि-लक्ष्मि त्वां सुंदरीं स्तुमः।। ६३ ।। सुंदर्या इति निर्माय । स्तुतिं नक्तित्नरोन्नतः ॥ प्रणिपत्य च नूपालो। जिनार्चा अर्चयत्पराः ॥६५॥ सुवर्णरूप्यवासोनि-महाध्वजमयो ददौ । प्रतिष्टितं गणधरैः। प्रासादेष्वखिलेष्वपि ॥ ६५ ॥ ततः कृतोत्तरासंगो । गुरोरन्यर्णमेत्य च ॥ चक्री प्रदक्षिणां दत्वा । तत्पादावप्यपूजयत् ॥ ६६ ॥
चंदनेनार्चयच्चक्र-वर्ती च चरणी गुरोः॥ चंदनं गुरुरादाये-त्युवाच च वचो मुदा ॥ ॥६७॥ श्रीसूरिसूरिमंत्र-प्रतिष्टितं दृष्टिदोषसंयमनं ॥ गुरुकरसरोजजातं । तिलकं ते मंगलं दद्यात् ॥ ६ ॥ नदीर्येति चकारासौ। श्रीनालस्तिलकं मुदा ॥ नाले श्रीजरतेशस्य । । मुक्तिवश्यौषधोपमं ॥ ६ ॥ श्वामि कमाश्रमण | वंदितुं चेत्युदीर्य सः ॥ तदनुज्ञामपि प्रा-
प्य । चक्री श्रीनानमानमत् ॥ ७० ॥ वश्यौषधं सर्वलक्ष्म्या । विपत्पन्नगगारुमं ॥ धर्मलानं ददौ तस्मै । गुरुः संसारतारकं ॥ १ ॥ पातुं तन्मुखशीतांशो क सुधां नरताधिपः ॥
ए।
For Private And Personal use only