________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassaga
Gyanmandie
शत्रुजय
॥श्ण्णा
चकोर इव तस्याग्रे । निषसाद प्रसादनृत् ॥ ७३ ॥ तन्मुखेंदूदयात्कामं । श्रीगुरोः श्रुतसाग- माहा० रः॥ अमानिवांतः स्वादेश-मिषाद् बहिरुपाययौ ।। ७४ ॥ त एव धन्या मनुजाः। कृतकत्यास्तएव हि ॥ नूषितास्तैरियं नूमिः । पूजयंतीद ये जिनं ॥५॥ जवना वाजिनो मत्तमातंगाः सर्वसंपदः । अनुरक्ताः सेवकाश्च । श्वेतं उत्रं सचामरं ॥ ७६ ॥ सिंहासनं महाशव्याः । साध्व्यः शुशांतयोषितः ॥ संगीतं गंधवस्तूनि । विन्रमा वारयोषितां ॥ ७७ ॥ षट्त्रिंशशजपात्राणि । विनोदास्तहिनिर्मिताः ॥ स्युर्यत्रैतानि रम्याणि । तशज्यं जिनपूजया ॥ ॥ ७० ॥ दधा घृतेन पयसा । सितया चंदनेन च ॥ पंचामृतेन योऽहैतं । स्नापयेत्सोऽमृताशनः ॥ पाणिनियर्जिनाधीशः । पज्यते सेव्यते सदा ॥ नवंति विनवोदारा-स्ते जगजनतोपरि ॥ ॥ यद्येकवेलं क्रियते । दिवसे जिनपूजनं॥ तदनेकनवान्यस्तं। पापं नाशयति क्षणात् ॥ १॥ जिनस्य दर्शनं प्रात-नैशं पापं व्यपोहति ॥ मध्याह्ने दिन रात्रा- श्णा वेकजन्मार्जितं पुनः ॥ २ ॥ चतुरो जिनपादांते । यो मुक्त्वा कुसुमांजलीन ॥ तीर्थोदकैः स्नपयति । जिनं न स चतुर्गतिः ॥ ३ ॥ जलपुष्पाहतैषूपैः । फलनैवेद्यदीपकैः ॥ स्तुति--
For Private And Personal use only