________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1122311
www.kobatirth.org
दिव्यशक्तिः सुरनरमहिता मंत्ररूपस्वरूपा । सा ब्राह्मी विश्वमाता दिशतु मम सुखं श्रीयुगादशपुत्री || ४ || या मानवछिपखगा हिकुलोद्भवेषु । जीवेषु जीवकलया श्वसनबलेन ॥ संलक्ष्यते जगति जाग्रदशेषज्ञावा । ब्राह्मीं नमामि जगदीशसुतामहं तां ॥ ५५ ॥ यां योगिनः परसमाधिपरा हृदाजे -ऽध्यारोप्य कुंदविशदां सहसा स्मरतः ॥ उन्मुच्य पापपटलं कलयंति तत्वं । तां भारतीं विशदशीलधरां नमामि ॥ ५६ ॥ सुरासुरनरैवैद्या । श्रीयुगादिजिनांगजा || शब्दब्रह्मसावित्री स्ताद् । ब्राह्मी विघ्नौघशांतये ॥ ५७ ॥ इत्युदीर्य प्रणम्याथ | सुंदर्याश्चैत्यमाप्य च ॥ तामत्र्यर्च्य च चक्रीशः । स्तोतुमेवमुपाक्रमत् ॥ ५८ ॥ सुंदरि स्वसरसि हितिनूषा | लक्ष्मिकणवतामसि नित्या || त्वत्कृते जगदिदं बहुधैवं । सत्तपांसि तनुते मनुते त्वां || ५ || कर्करा स्थितृण मुख्यपदार्था । रत्नशंखमिति चित्रकरूपा || यज्ञवंति ननु तत्र च लक्ष्मि | स्फुर्जतीति तव दृष्टिनिवेशः ॥ ६० ॥ श्राश्रितो जगवतीह जवत्या । नीचवंशजनितोऽपि नरः स्यात् ॥ स कुलीनबुधवृजनानां । सेव्य एव तव लेशकृते शकू ॥ || ६ || त्रिभुवनमपि देवि त्वत्प्रसादादिदं स्यादखिलजन निषेव्यं कर्तृ सर्वेप्सितानां ॥ ज
3
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ १५१ ॥