SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादाए ॥३॥ यमानं ॥ दध्र जगघिभुरनीतिकरः स्वकुदौ । तामेत्र नौमि बहुशो मरुदेवीनाम्नी ॥ ६ ॥ या वीणसौख्यमयमोक्षकृताधिवासा । चिपतावगतसर्वजगत्स्वन्नावा ॥ विश्वातिशायिजिनमौक्तिकशुक्तिकाला । तां योगिनी जगवतीं त्रिविधं नमामि ॥ ॥ यस्याः परा परमयोगपरा न नारी । स्वारीन् जघान किल या करिकुंनसंस्था ॥ अग्रेसरीव निजसूनुमुखावलोक-देतोगता शिवपदं बहवत्सलत्वात ॥ ॥ मातनं चेन्जवलि नमिविजषणे त्वं । योगीश्वरी विदितवस्तुसमस्तन्नावा ॥ नाथः क्व तत् क्व च जगत् क्व च बोधिलानो । ज्ञानं कतः क्व च शिवं क्व च वैरिनाशः ॥ ५० ॥ देवि त्वदंहिनखदीधितिसंगतो मे | गार्ड तोंध्यमखिलं विलयं प्रयातु ॥ आद्यस्य विश्वसुगुरोरपि कारणं त्वं । तत् त्वां स्तवीमि च न मामि च चिंतयामि ॥ ५१ ॥ जननी जगदीशस्य । योगिनी जगदीश्वरी ॥ मंगलं मरुदेवा - मे । कुरुतात् सुरसेविता ॥ ५५ ॥ इत्यनिष्टुत्य तामेष । ययावध महामनाः । चैत्ये ब्राद- म्या अर्चयच्च । तां स्तोतुं चानिचक्रमे ॥ ५३॥ या सर्वा सर्वविश्वस्थितिरिति विदिता योगिनी योगिनिर्या । ध्येया स्प्रेयस्वन्नावा नवनयदरिणी तारिणी या नतानां || या दिव्या ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy