SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsur Gyanmandie www.kobatirtm.org शत्रंजय माहाण ॥श्ए३॥ श्र स्वह्नि वाहुबलिः । श्रीनान्नो विनमिन मिः ।। अन्येऽपि सूरयस्त-दमिलन वासवादयः॥ ॥ १५ ॥ गुरूद्दिष्टोपहारौघं । समंतात् शक्रशासनात् ॥ प्रालियोगिसुराः शीघ्र-माहरन् नतिहारिणः॥१६॥ हादशांगोक्तविधिना । चैत्यानि प्रतिमाश्च ताः॥प्रत्यष्टिपन शांतिकर्मपुरस्सरमृषिव्रजाः ॥ १७ ॥ वासाहतान मूरिमंत्रे-गानिमंत्र्य पवित्रितान् ॥ चिकिपुर्ध्वजदंमेषु । समं संघेन मूर्तिषु ॥ १७ ॥ सर्ववादित्रवृंदोत्य-ध्वनिमःवलध्वनिः ॥ पावित्र्यं सर्वकर्णेषु । तदासूत्रयउल्लसन् ॥ १७ ॥ प्रतिष्टाया महश्चैवं । तत्रासीञ्चक्रिनिर्मितः ॥ अधिष्टातृसुरैश्चापि । प्रत्यक्षीनूय संस्थितं ॥ २०॥ जन्मस्नात्रमिव मात्रं । तत्र चक्री ततोऽकरोत् ॥ सुवर्णरत्नकलशैः । सन्मंत्रोचारपूर्वकं ॥ १ ॥ कर्पूरागुरुककोल-कस्तूरीचंदनादिनिः॥ विलिलेप जिनस्यारी । कीर्त्या विश्वं च चक्रनृत् ॥ २५ ॥ गुरून् ज्ञानगुरून चकी। दकिगांगे न्यवेशयत् ॥ वामांगे वतिनीः सर्वाः । सममंतः पुरीजनैः॥ २३ ॥ अथो चंपकमंदार- संतानहरिचंदनैः ॥ पारिजातकल्पाम-मल्लीबकुलवारिजैः ॥ २४ ॥ केतकीमालतीदामयूथिकाकरवीरकैः ॥ शतपत्रजपाजाति-कल्लारप्रमुखैः सुमैः ॥ २५ ॥ विचित्रसौरनोल्लास ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy