________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२५४॥
www.kobatirth.org
कृष्टालिस्पष्टलास्यकैः ॥ शक्रचक्रिमुखाः सर्वे । चकुः पूजां जगत्पतेः ॥ २६ ॥ -
पक्के ॥
ततोऽङ्कृतैः फलैर्धूप-दीपनैवेद्यवारिभिः ॥ विचित्रैर्विदधुः सर्वे | जिनाग्रे प्रकरं वरं ॥ || २७ || रात्रिकं दधत्पाणौ । कांतिविच्छुरिताननः || शुशुभे स शुभारंजो | दिनारंज इवांशुमान् || १८ || चांदनीं तिलकश्रेणिं । चकुः शक्रमुखा नृपाः ॥ चक्रयंगे सानवत्तस्य ।
वादिनी || २ || प्रतीच्छन सुमनोवृष्टिं । प्रदक्षिणपथा नृपः ॥ रराज भ्रामयन्नीरा-जनां सर्वतोऽपां ॥ ३० ॥ एक एव जगदीपो - विभुरित्युच्चरन्निव ॥ मांगल्यदीपकक - शिखोऽनात् तत्कर स्थितः || ३१ || यद्यद्ददौ तदा चक्री प्रमोदपरिपेशलः ॥ नाविनीं तत्फलावाप्तिं । ज्ञानिनो यदि जानते ॥ ३२ ॥ ननाम वामिनीकुर्वन् । कर्माणि वपुषा सह ॥ भक्ति नारादपारात्स । नरतो जिनमादिमं ॥ ३३ ॥ प्रदीपो मंगलानां स । मंगलैकनिकेतनं ॥ नास्पर्शि पाणिनिः कैः कै- नवजाड्यविघातकः || ३४ || रोमांचकंचुकं बिभ्र - च्छ्रवछविप्लुतः || पाणीस शेखरीकुर्वन् । स्तुति पूजां विनोर्व्यघात् ॥ ३५ ॥ क्वादं बुधि
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २०४ ॥