________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजय
माहा
॥२
प्यचीकरत् ॥ ४ ॥ श्रीनानेमरुदेवायाः । पूर्वजानामपीद सः॥ सप्रासादा रनमूनों-रकार- - यदयो मुदा ॥ ५॥ तचैत्ये रत्नजे मूर्ती-रेजतुर्मणिनिर्मिते ॥ सुनंदासुमंगलयोः । सूर्योतरि
तदीपिके ॥ ६ ॥ सर्वज्ञानमया मूर्ति-ब्राड्म्यास्तत्रानवच्छुन्ना ॥ सुंदर्याश्च निधानस्था । सवसंपत्प्रदायिनी ॥ ७ ॥ नाविनामर्हतां बिंबाः । स्वस्ववर्णीकमानतः ॥ अनूवन नवगेहस्त्राः । समं शासनदैवतैः ॥ ७॥ अन्येषां निजबंधूनां । मूर्तयो मणिरत्नजाः ॥ कारिता नरतेशेन । सप्रासादा बभुर्तृशं ॥ ए ॥ इत्य निर्माय तीर्थेऽत्र । विचित्राश्चैत्यमालिकाः ॥ आदिशत् शिल्पिनश्चित्र-करान रहकपूजकान् ॥ १० ॥ शृंगारस्थालकलश-वत्रचामरदीपकान ॥ विनूषणारात्रिकाणि । जिना यै मुमोच सः॥ ११ ॥ तत्र तीर्थ गजरथो । गोमुखो नाम गुह्यकः ॥ वरदानाक्षमालान-दोन्या दक्षिणपार्श्वतः ॥ ११ ॥ मातुलिंगपाशनृनयां । वामदोन्या च शोजितः ॥ तप्तकांचनसहर्ण-स्तत्रानूश्दकः स्वयं ॥ १३ ॥ ॥ नामतोऽप्र- तिचक्रेति । हेमाला गरुमासना ॥ वरदाभाच्चक्रि-पाशिनिदक्षिणैर्भुजैः ॥ १४ ॥ वामहस्तैर्धनुर्वज-चक्रांकुशधरैर्युता ॥ तत्र तीर्थेऽनवश्वा-दवा शासनदेवता ॥ १४ ॥ ॥ अ
॥२७॥
For Private And Personal use only