SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजयनावोऽस्य तथाधुना ॥ १ ॥ इति प्रत्नावं विज्ञाय । तस्य कुंमस्य चक्रिराट् ॥ शक्तिसिंहात् परां प्रीति-माससाद ॥श्ना सुवासनः ॥ ७ ॥ चक्री पुनर्वहकिना । तच्च सज्जमचीकरत् ॥ तजैरथ पुण्यन्नर-जर्जरंजवपंजरं ।। ७३ ॥ वैडुर्यवजमाणिक्य-पनरागादिकांतिन्तिः॥ विचित्रवारिलहरी-मंमितं तदजाद नशं ॥ ४॥ तदादि नारतं कुंभ-मिति तख्यातिमागमत् ॥ महाहृदनदीकुंभ-श्रवच्छोतःप्रनाववत् ॥ ५॥ अतिक्रम्य स तां चक्री । त्रियामामेकयामवत् ॥ नामवादयप्रातः । प्रस्थायिजनदूतिकां ॥ ६ ॥ स तत्र कुंके सुस्नातः । समं पन्या सुन्नझ्या ॥ बिब्राणो वाससी रम्ये । प्रापचिखरमादिमं ॥ ॥ ततः सौधर्मपतिर-प्याययौ तदिदृदया। प्रणुनोन्नक्तिरंगेण । स्नेहेन च विमानगः॥ ७० ॥ आलिविंगतुरानंदा-न्मियो तरतवासवौ ॥ आत्मनोरिव देहैक्यं । कुर्वताविव सर्वतः ॥ अए ॥ श्रीनान्नेनाथ गुरुणा । समं वासवच- क्रिणौ ॥ मुख्यं शगं पुष्पदंता-विव पस्पशतर्मदा ॥०॥ चक्री प्रदक्षिणीचके । शकेण सह संमदात् ॥ राजादनी करंती शक् । वीरं पुष्करवार्दवत् ।। ।। मणिमंमलसंस्थानां। ॥ ॥ 0 For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy