________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजयनावोऽस्य तथाधुना ॥ १ ॥
इति प्रत्नावं विज्ञाय । तस्य कुंमस्य चक्रिराट् ॥ शक्तिसिंहात् परां प्रीति-माससाद ॥श्ना
सुवासनः ॥ ७ ॥ चक्री पुनर्वहकिना । तच्च सज्जमचीकरत् ॥ तजैरथ पुण्यन्नर-जर्जरंजवपंजरं ।। ७३ ॥ वैडुर्यवजमाणिक्य-पनरागादिकांतिन्तिः॥ विचित्रवारिलहरी-मंमितं तदजाद नशं ॥ ४॥ तदादि नारतं कुंभ-मिति तख्यातिमागमत् ॥ महाहृदनदीकुंभ-श्रवच्छोतःप्रनाववत् ॥ ५॥ अतिक्रम्य स तां चक्री । त्रियामामेकयामवत् ॥ नामवादयप्रातः । प्रस्थायिजनदूतिकां ॥ ६ ॥ स तत्र कुंके सुस्नातः । समं पन्या सुन्नझ्या ॥ बिब्राणो वाससी रम्ये । प्रापचिखरमादिमं ॥ ॥ ततः सौधर्मपतिर-प्याययौ तदिदृदया। प्रणुनोन्नक्तिरंगेण । स्नेहेन च विमानगः॥ ७० ॥ आलिविंगतुरानंदा-न्मियो तरतवासवौ ॥ आत्मनोरिव देहैक्यं । कुर्वताविव सर्वतः ॥ अए ॥ श्रीनान्नेनाथ गुरुणा । समं वासवच- क्रिणौ ॥ मुख्यं शगं पुष्पदंता-विव पस्पशतर्मदा ॥०॥ चक्री प्रदक्षिणीचके । शकेण सह संमदात् ॥ राजादनी करंती शक् । वीरं पुष्करवार्दवत् ।। ।। मणिमंमलसंस्थानां।
॥
॥
0
For Private And Personal use only