________________
Shin Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shet Kanssagarsur Gyanmandir
शत्रंजय तदधः पाउकां विनोः ॥ ननाम चक्री शक्रेण । कारितां दर्शितामपि ॥ २ ॥ विलिलेप म- मादार
हानत्या । पाउकां यतकर्दमैः॥ अर्चयञ्च पारिजात-पाटलाप्रमुखैः सुमैः ॥ ७३ ॥ विभुं । ॥२ ॥ मनसि संचिंत्य | साझाद झानसमुज्ज्वलं ॥ स ननाम नगवतः। पादयोः प्रतिरूपकं ॥ म॥॥ ततो जगाद सानंदः । सुत्रामा चक्रवर्त्तिनं ॥ सुधामधरयन् वाणी-मधुना विधुना
समं ॥ ५ ॥ प्रायः कालवशान्मृा । हीयमानगुणस्पृशः॥ विना मूर्ति गिरावेव । श्रद्दधास्यति न क्वचित् ॥ ६ ॥ तीर्थ पर्वत एवायं । पवित्रस्तीर्थककमैः ॥ विशेषाशासनावड्यै । प्रसादोऽस्तु जिनेशितुः ॥ ७ ॥ यदा यदा तीर्थकृतां । येषां येषां नवेत् स्थितिः ॥ तदा तदा नवंत्यत्र । तेषां तेषां च मूर्तयः ॥ ७ ॥ अधुना वृषनः स्वामी। जयत्यादिमती.
कृत् ॥ विधेह्यतोऽत्र तन्मूर्ति-चैत्यं स्वपुरचैत्यवत् ॥ नए ॥ यथा वा बाहुबलिना-कारिश तक्षशिलापुरि ॥ प्रासादो मंगपैश्चतु-रशीत्या मंमितस्तथा ॥ ए॥ इतींवचनाचक्री। वि. ए॥ शेषोद्यत्सुवासनः ॥ आदिशत्सोमयशसो-द्दिष्टचैत्याय वाईकिं ॥१॥ त्रैलोक्यवित्रमं नाम। प्रासादं जरताझया ॥ असूत्रयन्मणिरत्नै-ईकिर्दिव्यशक्तिमान् ॥ ७॥ सिंहनादमुखास्त
For Private And Personal use only