SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८८ ॥ www.kobatirth.org निमनोहरं ॥ ६० ॥ ॥ मंगजी स पर्यन्य- विपर्ययपरां सृजन ॥ नवाच चक्रवर्तीशः । शक्तिसिंह इसन्मुदा ॥ ६१ ॥ अनिझोऽसि वसन्नत्र । तत्पवित्रय मत्श्रुती ॥ एत्प्रभावाविवि- वार्त्तापीयूषसेकतः ॥ ६२ ॥ चक्रिणोक्तमिति श्रुत्वा । शक्तिसिंहो गिरे जगौ ॥ तातपादा इहाजग्मु - श्वकिन्नागां च वंदितुं ॥ ६३ ॥ पृछतो मे जिनाधीश - मिंशेऽवोच गिरेः प्रथां ॥ तत्तत्तापरिपुध्वंसि - शस्त्रीं पावित्र्यकारिणीं ॥ ६४ ॥ यथादिष्टं च कुंरुस्य । माहात्म्यं तत्तथा श्रुणु ॥ सर्वतीर्थावताराख्यं । नाना कुंरुमिदं महत् ॥ ६५ ॥ केवलज्ञाननस्तीर्थ - कृतश्चैत्ये पुरा गरौ ॥ नृत्सर्पिण्या मिह प्राप्तः । सौधर्म त्रिदिवाधिपः ॥ ६६ ॥ तेन तीर्थकृतः स्नात्र-कृते कुंमेऽत्र निर्मिताः || गंगासिंधुपद्महृद - मुखास्तीर्थजलाशयाः ॥ ६७ ॥ मात्र विधानेन । सर्वतीर्थफलं भवेत् ॥ स्त्रापितः पयसास्यैव । जिनो मुक्तिं च यज्ञति ॥ ॥ ६८ ॥ अस्योदकैर्जिनस्यांहि - प्रकालनपवित्रितैः ॥ विषार्त्तिर्याति विलयं । त्रिविधाप्यतिदाहा || ६ || कुष्टादिः सकलो व्याधि - राधिस्तु व्रजति कयं ॥ यऊलस्नानतः कांतिः । कीनिर्बुद्धिर्वृतिर्भवेत् ॥ ७० ॥ बहुकालादिदं जी - मनून्नस्य विलाचयं ॥ पुनर्विशेषावृधे । प्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माढा० ॥ २८८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy