________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय ॥ ४ ॥ विश्राम्यतां महीनेत-श्वेतः संस्थाप्य सुस्थिरं ॥ परिश्रमोऽपि पांथानां। व्यथां वि-मादा
श्रागयत्यसौ ॥५०॥ इत्यमुष्य वचश्चारु । चक्री संचिंत्य चेतसा ॥ अदापयन्मुदा तत्र । ॥२ ॥
वासान वईकिना विभुः ॥ ५१ ॥ आजहुः केऽपि सुमनः-श्रेणीमे गोदशा सह ॥ जगृहुः केऽपि माकंद-फलानि केपिधर्मिणः ॥ ५॥ सस्नुः सारंगनयना-नयनांचलचंचले ॥ केऽपि कल्लोलिनीवारि-गि वारितपथश्रमे ।। ५३ ॥ स्रस्तरं सूत्रयामासुः-सुमनोनिः परे नराः ॥ केचिइनस्य चारुत्वं । वर्णयामासुराशु च ॥ ५४॥ काश्चिचंपकगौरांग्यः। सरंगा हि मृगेकणाः ॥ कणं हल्लीसकसुखं । मंझलीनूय चक्रिरे ॥ ५५ ॥ आंदोलनकलान्यासं । धवेऽन्यासमुपेयुषि ॥ दर्शयामास घस्रेऽपि । मुखेन च शशिभ्रमं ॥ ५६ ॥
एवं खेलत्स हर्षेण । जनेष निखिलेष्वपि ॥नरतोऽपि समं शक्ति-सिंहेन विपिनं यर यौ ॥ ५७ ॥ चारुतां विपिनस्यैष । पश्यन् प्रतिपदं मुहुः ॥ नामग्राहं दयमानां । शक्तिसिं- ॥७॥
हेन तहिदा ॥ ५॥ मुक्ताचूर्णसवर्णः -संपूर्ण कुंझमग्रतः॥ व्यालोकयल्लोचनैक-सुन्नगं न-8 रताधिपः ॥ ५ ॥ शतपत्रादिसौवर्ण-कमलैः कमलालयैः ॥ कलितं कलहंसादि-पक्षिध्व
For Private And Personal use only