SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir माहाण शत्रंजय दोह-कृतांकमिव काननं ॥ ३० ॥ मुक्ताजालैः केशपाश-मिव पृथ्वीधरश्रियः ॥ पानील- - मुद्यानमिदं । नाति पुष्पोत्करैवरैः ॥ ३५ ॥ कल्पवृक्षा इतः कल्प-दानैः पांग्रव्रजेष्वमी ॥ ॥६॥ कुर्वैति सार्थकं नाम । चायावृता इतोऽपि च ॥ ४० ॥ इतो मातकिरण-स्तप्तान पांथ व्रजानिमाः॥ कदल्यो वीजयंतिस्म । दलैर्निमरवारिलैः॥१॥ आमूलशाखापर्यंत । फलिताः पनसा अमी ।। कथयंतीव लोकेषु । तीर्थसेवानवं फलं ॥४२॥ अनितो नागवल्लीनिवेष्टिताः क्रमुकीमाः ॥ किंनराणां शिवयंति । लतावेष्टितकं किमु ॥ ३ ॥ अन्येऽप्यशोकमाकंद-जातिचंपकपाटलाः ॥ लवंगवंगनारंग-मुखा नांति पुमा अमी॥ ४ ॥ सुरकिन्नरगंधर्व-विद्याधरकुल स्त्रियः॥ गायत्यः श्रीयुगादीश-गुणान् पापं दरंत्यमः॥ ४५ ॥ ततस्तमालहिंताल-तालमालासमाकुले ॥ वनेऽत्र संघलोकस्य । कणं विश्राम्यते मनः ॥४६॥ अत्र कल्लोलिनीलोल-कलोलकुलसंकुले ।। सैकते सादरं संघ-स्त्वध्वधर्म हरत्वसौ ॥ ४ ॥ मधुपानोल्लसद्लूंगी-संगीतसुनगे नगे ॥ अत्र रंगं कुरंगाक्ष्यो । रचयंतु कणं विनो॥४॥ - ननोमणिर्ननोमध्य-मध्यास्ते नूपतेऽधुना ॥ तापार्निहारको वायु-स्तनवनिश्च सेव्यतां ॥ ॥२६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy