________________
Acharya Shri Kalassagarsan Gyanmandir
St Mahavir Jain Aradhana Kendra
झात्रंजय क्यतः ॥ सर्वोपकारि यच्चक्रे । तस्मादेतहि पावनं ॥ २०॥ दर्शनात्स्नानतः पाना-जिनस्ना- माहा।
त्रानिषेकतः ॥ एतस्य वारिणा शुहि-जर्जायत कल्मषापहा ॥ ॥ स्नात्वतस्यैव पयसा । ॥श्या
प्रक्षाल्य च जिनक्रमान् ॥ एकावतारी संनूय । नरो नवति मुक्तिनाक् ॥ ३० ॥ तदंबुपानातुहितो । विश्रमस्तजवायुना ॥ सुखेन प्रथमं शंग-मारुरोह जनवजः ॥ ३१ ॥ इतो व्रजश्चक्रपाणिः । पश्यतिस्म वनं पुरः॥ पश्रिकप्रौढदवथु-प्रतिपंथि महीरुहैः ॥ ३२ ॥ आयोजनं
यदायामे । दीर्घिकाकुंभमंमितं ॥ लक्ष्मीलीलाविलासाख्यं । विपिनं नंदनोपमं ॥ ३३ ॥ ननिराशामुखश्रीदं । कस्तूरी तिलकोपमं ॥ दृष्ट्वोद्यानं तद्दामं ॥ शक्तिसिंहो जगौ नृपं ॥३॥
तमोऽलिनीला वृतालिः । स्वामिनालोक्यते पुरः ॥ नीलमणिकांची। पर्वतोपत्तिकास्विव ॥ ३५॥ व ज्ञात्वेव गुणयोग्यानि । निर्मलानि द्रुमावलिः ॥ अमूनि कुसुमान्येषा । दधातीति स्व- ॥५॥
मूईनि ॥ ३६ ॥ वार्षुकाब्द श्च श्यामं । बलाकान्निरिवानितः ॥ कुसुमश्रेणिनिरिदं । ताप-6 दारि न कस्य हि ॥ ३७॥ कुसुमस्तबकैः शुत्रैः । शतचं नन्नः सृजत् ॥ पश्येदमलिसं
For Private And Personal use only