SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ San Anaked Acharya Sh Kalassagansen Gyanmandi शानंजय मादाम ॥श् ॥ चारुतां प्रकटां ततः॥१७॥ नदक्पया महीनेता । तमारोहत्परे पुनः॥ स्वशक्त्या सर्वमा- - मेणा-धिरोहतिस्म कौतुकात् ॥ १७ ॥ सुधर्मगणनृविष्य-चिल्लणो नाम सत्तपाः ॥ प्रारो इत्पश्चिमपथा । विमलाईि जनैर्वृतः ॥ १७ ॥ हर्षालुनिः श्राइवर्ग-रारूढेर्दशयोजनीं । मुनिरुचेऽस्मानुदन्या । बाधते प्राणहारिणी ॥ २० ॥ अत्रास्माकं विना वारि । प्राणा यास्यति ही वृया ॥ नगवञ्चरणांनोज-मदृष्दैव पुरासदं ॥ २१ ॥ ततश्च तेन मुनिना । ग्लानत्वाहारिहारिणा ॥ तत्तेषां दर्शयामास । तैरप्यूचे पुनः सहि ॥ २२ ॥ एतावतांबनास्माकं । नोदन्या हीयते मुने ॥ तथा कुरु तपोलब्ध्या । यथैते सुखिनः सदा ॥ २३ ॥ सांनिध्य संघलोकाना-मित्रता तेनवारिणा ॥ तेन तत्र तपोल ध्या । निर्ममे प्रवर सरः ॥ २५ ॥ षत्पवननिधूत-लहरीहारिवारिणि ॥ तस्मिन् सरसि लोकानां विश्राममगमन्मनः ॥२५॥ स्वाद स्वादं पयस्तत्र । संघलोकः क्षणे क्षणे। सुधास्वादेऽपि नानंदं । प्रापैतसवर्जिते ॥ २६ ॥ यत्तदा चिलणेनैत-संघलोकोपरोधतः । चक्रेऽदस्तपसाख्यातं । चिलणाख्यं ततः सरः॥ २७॥ तीऽस्मिन् प्रौढतपसा | मुनिना संघवा ॥२०॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy