________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassaga
Gyanmandit
शानुजय
मादाम
१२७३॥
श्यते पएयवीश्रीषु । सागरेषु यथा पयः॥ ६॥ विशालशालमालोच्चै । रग्रंकपशिखान्नवत् ॥ कणं विघ्नकर। यत्र । यायिनां रविवाजिनां ॥ ७ ॥ नन्नयन नाजाल-शरास्यैासनिर्मलैः ॥ सा शोनान्निईसंतीव । पुर। स्वःसद्मनां पुरीं ॥ ७ ॥ तदंतः श्रीयुगादीश-प्रासादो विमलद्युतिः ॥ अदयो जरतस्येव । यशःकंदः किमूहमी ।।ए॥ सशाखः शिखरैः केतु-पत्रलः ससुधासुमः ॥ फलितः कलशैरासी-निर्वाणसुखनृश्सः ॥ १० ॥ ॥ वापीकूपतमागानि । दीर्घिकापवलानि च ॥ जलस्थानानि नांतिस्म । यत्रोद्यानानि चोच्चकैः ॥ ११ ॥ प्रानंदोदयतः कृत्वा । पुरमानंदमित्यसौ ॥ सौराष्ट्रदेशसीमासु । शक्तिसिंहाय चार्पयत् ॥१२॥ तीर्थयात्रोत्सुकश्चक्री । श्रीनान्नं गणनृरं ॥ आजगाम गणैः साई । ततः सोऽप्यचलत्पुरः॥ ॥ १३ ॥ चचाल पुण्यसेनेव । श्रीसंघो नरतानुगः ।। पश्यन्नूर्ध्वमुखः शैल-मुन्मीलनयनो मुदा ॥ १४ ॥ कौसुन्नवसना रागं । दर्शयंत श्वांगिनां ॥ धवलान्युजिरंतिस्म । तत्रोच्चैयुवति जनाः ॥ १५ ॥ नंनानिःस्वानकंसाल-तालवीणामृदंगजैः ॥ ध्वनिनिर्भुवनेष्वासी-देक एव ननोगुणः ॥ १६ ॥ आरुहन पर्वतं रेजे । संघलोकः स नन्मुखः ॥ पश्यन्निव मुक्तिवेश्म
॥३॥
For Private And Personal use only