SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजम ॥१८२॥ www.kobatirth.org च। तीर्थ तस्मै नमोनमः ॥ एए ॥ सिद्धास्तीर्थकृतोऽनंता । यत्र सेत्स्यति चापरे ॥ मुक्केलीलागृहं यच्च । तीर्थ तस्मै नमोनमः || ६ || ल इमां स्तुतिं पुंमरीक — गिरेर्यः पठति सदा ।। स्थानस्थोऽपि स यात्राया । लाप्स्यते फलमुत्तमं ॥ ५७ ॥ चक्रपाणिरिति स्तुत्वा । श्रीशत्रुंजयपर्वतं ॥ ननाम च गुरुं जक्त्या । श्रीनानं गणसंयुतं || ८ || नमतश्वक्रिणः पृष्टे । रेजे गणनृतः करः ॥ पंचास्य इव कर्मेनं । मेरुनगोपरि || || संतुष्टमानसस्तत्र । धर्मध्यानपरायणः || गुरुवाक्य सुधा सिक्तस्तद्दिनं सोऽत्यवादयत् ॥ ३०० ॥ प्रातः संघयुतचैत्ये । नत्वा तीर्थंकरं गुरुं ॥ चकार पार पुण्य-कारणं जरतेश्वरः ॥ १ ॥ काकिना । पुरं तत्र नरेश्वरः || निकषा पुंरुरीकाराजतेस्म महासौध - गवाका यत्र कोटिशः ॥ दृष्टुं गिरिं । ३ ॥ सौवाहकुट्टिमानेक-मणिनिर्यत्र मानवाः || दर्श || ४ || सौवर्णसौध शिखरा- एयालोक्यालोक्य यत्र च ॥ सुमेरुं तदवकर - कूटवन्मन्यते जनः ॥ ५ ॥ समस्तं जगतीवस्तु । यत्र देशागतैर्जनैः ॥ दृ | विनीतापुरसन्न ॥ २ ॥ निर्निमेषा । श्व नेत्रसमुचः ॥ सहस्रचंद्रांतिं विवति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ २८२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy