________________
Shn Mahavir Jain Aradhana Kendra
छात्रुंजय
॥२७॥
www.kobatirth.org
मुख्य | विज्ञायावधिना जगौ || चक्रिन्नालोकमात्रेण । नमस्योऽयं महीधरः ॥ ६३ ॥ यः पूर्वदर्शनस्यास्य । वार्त्तामपि निवेदयत् । यद्यत्तस्मै प्रदीयेत । तत्तत्पुण्यानिवृइये ||६४|| सुवर्णमणिरत्नायै - रयं वप्यते नगः ॥ प्रथमं पुण्यलानाय । नवेंपुरिव तंतुनिः ॥ ६५ ॥ वाहनानि ततस्त्यक्त्वा । लुठित्वा वसुधातले । गिरिः पंचांगनत्यासौ | सेवनी यो जिनांधिव - तू ।। ६६ ।। दत्वा तत्रैव तद्धस्त्रे | संघावासानुपोषितः ॥ समं महाधरैः संघ- पतिः सनक्तिशोजितः || ६ || सुनतः शुजवासांसि । दधानो युवतीसखः ॥ देवालये जिनस्नात्र - पूजां कुर्यान्मनोहरां ॥ ६८ ॥ ॥ संघाद्वहिः शुद्धदेशे । श्री शत्रुंजयसन्मुखं ॥ कुर्याडुत्तुंगमावासं । स्वचित्तावाससोदरं ॥ ६९ ॥ दधानो धूपदहनं । सौवर्ण संघसंयुतः ॥ सन्मंगलध्वनिमिल - बलोच्चारपूर्वकं ॥ 30 ॥ याचकेभ्यो ददतिं । स्वचित्तोल्लासासुरं ॥ आलिप्य भूमिं सौरम्य - नासुरैर्यकर्दमैः ॥ ७१ ॥ संघस्य बहुधा स्वस्ति- कारिणं स्वस्तिकं ततः ॥ मुक्तादिनिस्तंडुलैर्वा । कुर्यात्कुंकुममंगले || २ || निर्विशेषकं । निषिद्ध्य तुमुलं सर्वं । पुरस्कुर्याफलाधिपं ॥ तत्पृष्टगः संघपति - विदध्यात्पूजनोत्सव || ३ || भ्रष्टै राश्व सिधैश्च ।
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा
॥। २७।।