SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥२७॥ ममुत्तमं ॥ रत्नरोचिनिराकाशं । चित्रयंतमयत्नतः ॥ ५२ ॥ रोमांचकंचुकं बलृद् । धुन्वन मूनिमाहृतः ॥ जगाद जरताधीशः । श्रीसोमयशसं नृपं ॥ ५३॥ चतुती कामात ॥ धन्याः सौराष्ट्रिका एते । लोकाः सुकृतिनः खलु ॥ ये नित्यं पुंमरीकाईि । निकषा निवसंत्यमी ॥ ५५ ॥ अस्य छायापि संस्पृष्टा । मारुतोऽस्मात्प्रवर्तितः ॥ चंशशुरिव निस्तापं । गततापं जगत्सृजेत् ॥ ५५ ॥ ये पुंमरीकं पश्यंति । पुंगरीकमिवोज्ज्वलं ॥ ते त्यजंत्येनसां पं । पुण्यामृतपवित्रताः॥५६॥ तया मन्मानसं माद्य-त्येनं दृष्दैव तये॥ यया तन्मल -मासीउल्लाघवल्लघु ॥ ५७ ॥ निजात्मनः प्रसत्तेहि । शंके पंकेन वर्जितं ॥ तीर्थमेतद्यतः कार्य । कारणानुमित नवेत् ॥ ५७ ॥ मोदं मेऽरयंत्येते । नेत्रप्रिया डुमोत्कराः ॥ मरुत्प्रकंपितैः शीर्ष-नृत्यंतस्तीर्थवासतः । एए ॥ पक्षियोऽपि हि पुण्यास्ते । ये वसंत्यत्र पते ॥ चक्रिश्रियमपि प्राप्ता । न वयं दूरवासतः ॥ ६० ॥ इत्युदित्वा चक्रवर्ती । सिंधुरस्क- धतस्ततः ॥ अवतीर्य गणाधीशान । मुनीनपि मुद्दानमत् ॥ ३१ ॥ पर्वतोऽयं कथं पूज्यः। क्रिया कात्र विधीयते ॥ अपृचन गुरुन नक्त्या । धर्ममार्गप्रदर्शकान् ॥ ६ ॥ श्रीनानो ग ॥७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy