________________
Acharya Shn Kangar
Gyanmandi
Shahawan Aradhana Kendra
www.kobatirtm.org
मादा०
शत्रुजयन गुरुसुरार्चनं ॥ नहरन जिनचैत्यानि । प्रयागनकरोन्नृपः ॥ ४० ॥ विनिविशेषकं ॥ प्र-
तीचन विविधाः पूजा । महा रत्नहेमन्तिः ॥ देशे देशे नूपतीनां । स्वोप्तानामिव नूरुहां ॥२७॥ ॥४१॥ अतिक्रम्य बढून देशान् । यानेन नरतेश्वरः ॥ योजनावधिना देशं । सौराष्ट्रां प्रा
पच क्रमात् ॥ ४॥
भ्रातव्यो नरतेशस्य । सुराष्टतनयस्ततः ॥ सौराष्ट्राधिपतिः शक्ति-सिंहः सन्मुखमाय यौ ॥ ४३ ॥ तं लुठंतं महीपीठे । पाणिनोत्प्राप्य चक्रनृत् ॥ सर्वांगसंगसुलग-मालिलिंगेत्युवाच च ॥ ४ ॥ सुराष्ट्रत्यस्य राष्ट्रस्य । सफलं नाम निर्ममे ॥ यत्र शत्रुजयं तोय । दुः. | प्रापं परदेशजैः॥ ४५ ॥ धन्यस्त्वं यः सदा तीर्थ-स्यास्य सेवां करोषि च ॥ अस्मादृशास्तु
दूरस्थाः । पश्यंत्येनं न वा सकृत् ॥ ६ ॥ नखाप्येति गिरा प्रीति-पूर्वकं तं महीपतिः । सन्मानयद् दृष्टिहस्त-दानैरानरणादिन्तिः ॥ ७ ॥ दृष्ट्वाय पुंमरीकाईि। कूटोकितपुष्करं ॥ यात्रिकाणां यशः कोश-मिव श्रेयःसमुच्चयं ॥ ५० ॥ संसारनयनीतानां । सुर्गमिव देहिनां ॥ शिरोरत्नमिवानध्य । नूनामिन्या विनूषणं ॥ ५१ ॥ सुंदर्या निवृतेः क्रीमा-कंडकोप
॥93।।
For Private And Personal use only