________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय)
॥ उक्षा
www.kobatirth.org
ब्यनूषणः ॥ २८ ॥ महाधरैश्चतुर्दिक्षु । वृतः सामानिकैरिव ॥ सुरेंइ इव संगीतं । पश्यन्नप्सरसां पुरः ॥ ५७ ॥ जय जीव चिरं नंद । जरत क्षितिषेति च ॥ संस्तूयमानः सानंदं । माधैरिव नाकिनः ॥ ३० ॥ सामंतैर्मरुली कैश्व । कुमारैर्वसुधाधिपैः ॥ सचिवैः संघपुरुषैश्चतुरंगचमूचयैः ॥ ३१ ॥ पर्वतैरिव मातंगैः । कल्लोलैरिव वाजिनिः ॥ स्यंदनैर्वेश्मनिरिख । स्वोत्सादैरिव पत्तिः || ३२ || अणुव्रतधरैः श्रहैः । श्राविकानिः समंततः ॥ बाहुबलिप्र नृतिभिः । समं श्रमकोटिनिः ॥ ३३ ॥ साईं नमिविनमित्र्यां । ज्ञानिनिर्माधारिनिः ॥ व्रतिनीनिः शीललीला-लंकृताभिरनुश्रितः ॥ ३४ ॥ गंधर्वैर्गायनैवंदि - वृंदैः कौतु किनिर्नदैः ॥ नृत्य निर्नर्तकी वर्गैश्वचार जरताधिपः ॥ ३५ ॥ सप्तभिः कुलके ॥ सौवर्णं रथमारूढो । मणीनां देवतालयः ॥ जामंगल मिव व्योनि । शुशुभे जिनदेहतः || ३६ || त्रत्रयं तडुपरि । पूर्णिमेंदु विम्बकं || रेजे चामरचारेण । त्रैलोक्यैश्वर्यसूचकं || ३ || प्रवादयन् सैन्यजातैरजोजी रविमंगलं ॥ श्रीसंघचरणन्यासैः । पुनानः पृथिवीतलं ॥ ३८ ॥ अंतःपुरपुरंध्रीनिरुङ्गीतधवलध्वनिः॥ उत्तार्यमाणलवणो । महनिरबलाजनैः ||३|| स्थाने स्थानेऽपि नगरे | कु
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ २७६ ॥