________________
San Ana Kendra
Acharya Sh Kalassagansen Gyanmandi
अजय
॥२
॥
नैवेद्यै रूप्यहेमन्तिः ॥ वासोनिः पुष्पमालानि-र्च येत्प्रथमं स हि ॥ ४ ॥ कुर्यात्सर्मि- मादा वात्सल्यं । संघपूजां च नक्तितः ॥ संगीतं देवतागारे । ह्यनंतफलदायकं ॥ ५ ॥ महाधरैः ।। संघपति-रन्यैरपि शुन्नाशयैः ॥ विनूषणांशुकाट्यैः । पूज्यः पत्न्या समं बहु ॥ ६॥ मिटान्नं च दिने तस्मिन् । भुंजानाः संघवासिनः ॥ धानिस्तत्र तिष्टंति । कथानिर्गुरुसेविनः ॥ ॥श्रुत्वेति चक्री गुरुतो । गुरुतोषपरस्तदा ॥ अदापयत्तत्र वासान । निकषा विमलाचलं ॥ ७० ॥ स्नातः शुचिः कृतवलिः । शुनववधरस्ततः ॥ समं महाधरैः पत्न्या । देवतागारमासदत् ॥ ७ ॥ पुष्पावतस्तुतिप्रायां । पूजां कृत्वा जिनांघ्रये ॥ गणनृत्सादिकं चक्री । संगीतं चाप्यसूत्रयत् ॥ ७॥ गुरूक्तविधिना कृत्वा । ममलं यककर्दमैः ।। शुचिप्रदेशे नरतो । मौक्तिकस्वस्तिकं व्यधात् ॥ १॥ तत्राटापदपात्रस्थ-पक्वान्ननिचया बभुः॥ अन्यागतानि नरतं । शिखराणीव तमिरेः॥ २॥ रत्नोत्करा रोहणादि-सर्वस्वस्येव तस्कराः॥ - ॥२ वर्णराशयोऽप्यासं-स्तत्र मेरूपला श्व ॥ ३ ॥ एवं गुरूद्दिष्टपथा । वर्तमानो नराधिपः॥ चकारपुंगरीका । पूजां संघसमन्वितः ।। ४ ॥ नमत्रिव नक्तितरा-नरतो नूविभुस्ततः॥
॥
For Private And Personal use only