________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassaga
Gyanmandie
शवजय धिकं ॥ ५५ ॥ दानशीलतपःपूजा-मुख्यं पुण्यं यदन्यदा ॥ तस्मात्कोटिगुणं चैच्यां । पुंग-1 पाहा
रीके जिनार्चनात् ।। ५५ ॥ चारित्रं चंझनोऽई-चैत्री शकुंजयोऽचलः ॥ विना पुण्यैर्न ल. ॥ शान्यते । नदी शकुंजयापि च ॥ ५६ ॥ शांतिकं च ध्वजारोपं । चैत्र्यां कुर्वन् जिनालये॥नी.
राजनाच लन्नते । नीरजस्कान नवानरः ।। ५७ ॥ अन्यत्रापि नरः कुर्वन् । चैच्यां संघस्य २. पूजनं ॥ प्राप्नोत्यमर्त्यसौख्यानि । किं पुनर्विमलाचले ॥ ५० ॥ मुनिर्वस्वान्नपानाद्यै-चैत्र्यां
प्रतिलान्नितः ॥ चक्रिशक्रपदं दत्वा । पश्चान्मोतं प्रयचति ॥ ५॥ चैत्री पर्वोत्तमा श्रेष्टा। सर्वपुण्यप्रवाहिनी ॥ आराधिता पुंमरीके । गिरौ प्रौढफलप्रदा ॥ ६ ॥ अष्टाह्निकापि पूर्णा स्यात् । पूर्णिमास्यां मधोर्यतः ॥ अष्टसिमिदा पर्व । कथ्यते सा ततोऽधिकं ॥ ३१॥ गीर्वाणा अप्यदः पर्व । सर्वे नंदीश्वरे गिरौ ॥ जिनपूजादिनिक्या । नित्यं सत्यापयंत्यपि ॥६॥ विकथाकलहक्रीमा-नर्थदमादिकांस्ततः ॥ त्यक्त्वा प्रमादहेतूंश्च । चैत्री धर्मरतिर्नजेत् ॥३॥ ॥६॥ प्रनावना जैनचैत्ये। सिझते च गुरौ मुनौ ॥ लक्तिः कार्या पूर्णिमास्यां । चैत्र्यामदयसिक्ष्ये ॥ ६॥
For Private And Personal use only