________________
Srin Mahavir Jain Aradhang Kandra
Acharya Sh Kailassagaran Gyanmandi
॥श्वगाव
शत्रंजय स्तश्च विदरन स्वामी । पावयन् पृथिवीतलं ॥ सिझार्थोद्यानमापेदे। विनीतापुरसीम- मादार
नि ॥ ६५ ॥ इंशद्या विबुधास्तत्र । निपेतुर्ननसो ध्रुवं ॥ आदिदेवमहालक्या । ते ततोऽप्युत्पतिष्णवः ॥ ६६ ॥ त्रिविष्टपपतेस्तेऽथ । त्रिप्राकारयुतं तं ॥ चक्रुः समवसरणं । योजनप्र
मितावनौ ॥६७ ॥ गत्वोद्यानपतिस्तञ्च । नरताय न्यवेदयत् ॥ स हादशस्वर्णकोटी-ईदौ कर तस्मै च संमदात् ।। ६७ ॥ पदातिनिर्दयौनांगै-रङ्गः सूनुनिरावृतः ॥ सामंतैः सैन्यपतिजि
पैरंतःपुरीजनैः ॥ ६ ॥श्रेष्टिनिश्च सार्थवाहै-श्चारणबदितिस्तथा ॥ गंधर्वः सर्वसारश्च । समंतादपि सेवितः ॥ ७० ॥ कुर्वन उत्रमयं व्योम । दिशः सञ्चामरध्वजाः ॥ पृथिवीं पूरयन् । सैन्यै-श्वचाल नरतेश्वरः ॥ १ ॥al || पूर्वक्षरेण समव-सरणं प्राप चक्रनृत् ॥ विभुं प्रदक्षिणीकृत्य । स्तोतुमेवं प्रचक्रमे || ७२ ॥ जय स्वामिन् जिनाधीश । करुणांबुथ निधे जय ॥ जय संसारकांतार-निस्तारक सुवत्सल ॥ ३ ॥ चिरोत्कंगपरस्याद्य । त्वं मे ॥30॥ दृग्गोचरोऽनवः पुरा कृतं शुग्नं कर्म । तज्जाने फलितं ह्यदः ॥ ७४ || वीतरागस्य ते चित्ते । वसाम्येष कथेति का ॥ यत्त्वं वससि मे चित्ते । ततोऽलमपरैर्मम ॥ ५ ॥ सुख दुःखे पु
For Private And Personal use only