________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥ ३६८ ॥
www.kobatirth.org
नस्ते । स्थितास्तु कणादपि ॥ प्रीशेषकर्माणो । निर्वाणपदवीं ययुः ॥ ४४ ॥
sara त्रिदशाः सर्वे | मरुदेव्या इव ध्रुवं ॥ व्यधुस्तेषां महोत्साहा । निर्वाणगमनोत्वं ॥ ४५ ॥ यथा श्रीवृपनः स्वामी । प्रथमस्तीर्थनायकः ॥ तथास्यामवसर्पिण्या - मिदं तीर्थ तदाद्यनूत् ॥ ४६ ॥ सिद्ध्यत्येो मुनिर्यत्र । तत्तीर्थमिह कथ्यते ।। सिषिधुर्यत्र तावंतस्तीर्थातीर्थमिदं ततः ॥ ४७ ॥ सिताष्टम्यां फाल्गुने यद् । भगवान् वृषतः प्रभुः ॥ शत्रुंज यमाजगामा - टमी पर्व ततोऽभवत् ॥ ४८ ॥ शुभाशुभं जावि जव - स्यायुर्वेधं शरीरिणः । कुतोऽस्यां पाक्षिके च । पर्वणी ते ततः स्मृते || ४ || पर्वगोरेतयोस्तीर्थे ऽमुष्मिन् नक्त्याज्पमप्यहो ॥ दत्तं बहुफलं बीज - मिव सत्त्ररोपितं ॥ ५० ॥ अष्टमी साष्टकर्माणि । पिनष्टि प्राणिनां स्फुटा || तपोनिर्दानशीलाद्यैः । सेविता जिननक्तिवत् ॥ ५१ ॥ चैत्र्यां सि६ः पूर्णिमास्यां । पुंरुरीको महामुनिः । तदा चैत्रीपर्वमासीत् । पुंमरीकश्व पर्वतः ॥ ५२ ॥ esi hini | पुंमरीकं सदार्चयेत् || यात्रायां संघसहितः । स स्याल्लोकोत्तर स्थितिः ॥ ५३ ॥ नंदीश्वरादिद्दीपस्थ - शाश्वतानां यदार्हतां ॥ पूजनात् सुकृतं तस्मा-चैत्र्यां शत्रुंजये
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माढा
॥ २६८ ॥