SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra शत्रुजय तसावद्यसंश्रयाः ।। ईश्नीलमणिरुचो । मुनयः शरणं मम ॥ ३३ ।। केवलिनियथादिष्टः । माहा - सर्वजीवदयामयः॥ स्फटिकोपलनिस्तः । स धर्मः शरणं मम ॥ ३४ ॥ सकेषु चतुरशी॥२६॥ तौ । जीवयोनिषु कृतं ॥ मिथ्या मे सकलं नूया-इपुनःक्रिययान्वितं ॥ ३५ ॥ व्युत्सृ जामि त्रिधा शुद्ध्या । पापस्थानानि तान्यहं॥ यानि चाष्टादशाऽज्ञान-नावतो विहितानि मे ॥ ३६ ॥ एकैयिाद्यान् सकलान् । जंतूंस्तु कमयाम्यहं ॥ काम्यंतु ते पुनः सर्वे । मयि वैरविवर्जिते ॥ ३७॥ मैत्री मे सर्वसत्वेषु । भ्रममाणेषु कर्मनिः ॥ एकोऽहं नास्ति मे कपश्चि -चरणस्यस्य चाईतां ॥ ३० ॥ इत्युदित्वा निराकारं । पुष्करं चरमे नवे ॥ प्रतिपेदे सो ऽनशनं । समस्तश्रमणैः समं ॥ ३५॥ कृपकश्रेणिमारूढ-स्याऽत्रटन्ननितोऽपि हि ॥ तस्य घातीनि कर्माणि । जीर्णरज्जुवऽच्चकैः ॥ ४० ॥ पंचकोटिमितानां च । साधूनामपि तुत्रुटुःश ॥ तदा घातीनि कर्माणि । सर्वसाधारणं तपः॥१॥ तपसा प्राप्यते राज्यं । तपसा स्व- ॥२६३ ॥ र्गसंपदः ॥ तपसा शिवसौख्यं च । त्रैलोक्यवशकृत्तपः ॥ ४२ ॥ मासांते चैत्रराकायां । पुं. मरीकस्य केवलं ॥ नत्पदे प्रथमं ज्ञानं । पश्चात्तेषां महात्मनां ॥ ३ ॥ शुक्लध्याने योगि For And Personal Oy
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy