________________
Shun Mahavir Jain Aradhana Kendre
Acharya Sh Kain
Ganand
शानंजय
मादा
॥६६॥
वासिनस्तेऽपि । श्रुत्वा सर्वनापितं ॥ सानंदाः स्वस्वसंस्थानं । ययुस्तीर्यानुरागिणः ॥२॥ पुरीकस्तु तत्रास्थात् । पंचकोटीनिरावृतः॥ मुनिन्निः शीतकिरण । श्व सौम्यरसाश्रयः ॥२३॥ ततः परमसंवेग-पीयूषनिनृतां गिरं ॥ पुमरीको जगौ तत्र । तिनः कृतिनः कृते ॥ ॥ २५ ॥ क्षेत्रानुन्नावतः सोऽयं । गिरिः सिडिसुखास्पदं ॥ जिगीषूणां दुर्गमिव । कषायरिपुसाधकं ॥ २५ ॥ मुक्तेर्निबंधनं पूर्व । कार्या संलेखनाधुना ॥ नवति विविधा सा तु । ३. व्यत्नावविनेदतः ॥ २६ ॥ सर्वोन्मादमहारोग-निदानानां समंततः ।। शोषणं सर्वधातूनां । व्यसंलेखना मता ॥ २७॥ रागषकषायाणां । मोहमात्सर्यशालिनां ॥ नछेदो यत्समाधानात् । जावसंलेखना तु सा ॥ २०॥ इत्युदीर्य पुंमरीकः । समं श्रमणकोटिन्तिः ॥ सर्वानालोचयामासा-तीचारान सूक्ष्मबादरान् : शए । महाव्रतानि चक्रेऽसौ । दृढानि पुनरेव हि ॥ वारंवारं वह्नितापो । हेम्नः शुकृिते यतः ॥ ३० ॥ चतुस्त्रिंशदतिशयै-र्युक्ता मुक्तोच्चय- प्रत्नाः॥ त्रैलोक्यस्वामिनः सर्वे । नवंतु शरणं जिनाः ॥ ३१ ॥ अनंतमदयं स्यानं । प्राप्ता विधुमकांतयः ॥ पंचदशनाव निन्नाः । सिहाने शरणं मम ।। ३२॥ महाव्रतधराधीरा-स्त्य
॥२६॥
For Private And Personal use only