________________
Acharya
Sh
a
nmand
Sin Maharan Aradhana Kendre
शत्रुजय
॥६॥
न्यः कोऽप्यन्यो। मुक्तिनाजो नवंति ते ॥१२॥ जपैस्तपोन्निनैश्चा-न्यतीर्थे यत् फलं मादा० नवेत् ॥ ततः कोटिगुणं पुण्यं । तीर्थस्यास्य स्मृतेरपि ॥ १३ ॥ राश्ववसुधाकुंजि-स्वर्णरत्नमणीनिह ॥ यो दत्ते चक्रिशक्रत्व-पदं भुंक्ते स हर्पतः ॥ १५ ॥ शेत्सवादिकृत्यानि । यः करोति गिराविह ॥ स नोगान् सकलान भुक्त्वा । मुक्तिमाप्नोति निश्चितं ॥ १५ ॥ ती श्रेष्वयं तीर्थराजो । नगेष्वेव नगोत्तमः॥ एनं मामिव शैलें। लज मुक्तिनिबंधनं ॥ १६ ॥ प्रसिझमवसर्पिण्या-मस्यां तीर्थमिदं मुने । त्वत्तो नविष्यतितरां । मत्तो विश्वस्थितियथा ॥ ॥ १७ ॥ न बलानाप्यनन्न्यासा-दिशियाणि नियम्य च ॥ मनो मरुद्युतं धृत्वा । पदेऽथ प्रवएणं कुरु॥१७॥ ध्यानै स्त्रिनिरिहात्मानं । ध्यायन स्फटिकनिर्मलं ॥ रुध्ध्वाश्रवपरीणामं । न किंचिदपि चिंतय ॥१७॥ निर्विकल्पो लयं प्राप्तः । स्वसंवेद्यं नजन सुखं ॥ पंचहस्वा-श करोच्चार-कालाहित्वा शुन्नाशुने ॥ २० ॥ दग्ध्वा घातीनि कर्माणि । लब्ध्वा झानं च केव- ॥६५॥
॥ क्षेत्रस्यास्यैव माहात्म्याद । नावी त्वं मुक्तिवद्धन्नः ॥ १॥ ।। अनुशास्येति नगवान् । पुरीकं महामुनि ॥ ययौ विदर्जुमन्यत्र । त्रैलोक्यहितकाम्यया ॥ २१ ॥ त्रैलोक्य
For Private And Personal use only