________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
॥६॥
अनर्थककरणा-निःशरण्यो नवार्णवे ॥ जनः पीड्येत सुचिरं । यादोन्निरिव कर्मनिः॥२॥ विशेषादत्र तीर्थेशे । शाखापत्रफलांकुरान् ॥ शाड्वलद्रुतवान्नैव । बिंद्यात्कल्याणकामनः॥ ॥३॥ सर्वत्र सुरसंवासः। सदा शत्रुजयेऽस्त्यतः ॥ तदृशेत्तृणवृक्षादि। नो व्यं हि कदाचन॥ ॥४॥ परोपकारः सर्वेषां । प्राणैरपि निधनैः ॥ कार्यः शिवसुखानंद-कारणं सर्वधर्ममान ॥ ५ ॥ परोपकारज पुण्यं । वृश्मेिति नवे नवे ॥ यत्तत्कर्ता सुर श्व । सर्वत्रास्खलितश्वरेत् ॥ ६॥ ज्ञानिनां पुस्तकानां च । पूजा वस्त्रानचंदनैः ॥ सूर्यप्रनेव जमतां । दरत्यंगिनि निर्मिता ॥ ७॥ ज्ञानावरणकर्माणि । नियंते ज्ञानपूजया । प्राप्यते केवलं ज्ञानं । मुक्तिलक्ष्मीनिबंधनं ॥ ७॥ शत्रुजये जिनस्येव । पूजा ज्ञानस्य देदिनां ॥ कृताधिकाधिकं दत्ते । फलं लोकाग्रसंन्नवं ॥
अत्र रात्रिनोजनतो । गृध्रोलूकमुखान् जनान् ॥ प्राप्य प्रयाति नरकं । जनो दुःखौ- घपूरितः ॥ १० ॥ रात्रिनोजननिष्णात-स्यांगिनोऽप्यशुचेः सदा ॥ स्पर्शोऽपि नास्य तीर्थस्य । युज्यते जातुचिन्मुने ॥ ११ ॥ अत्र सम्यक्त्वमूलानि । पालयंति व्रतानि ये ॥ धन्यो न ते
'
॥६॥
For Private And Personal use only