________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रनय
माहा
॥२६३॥
मायिकेनैव । निष्फलाः सकलाः क्रियाः ॥ ए || सामायिकपरस्यास्ति । त्रैलोक्यं सकलं व- शे ॥ प्रत्नवत्यपि नो देवा-स्तं परान्नवितुं मनाक् ॥ १ ॥ पौषधप्रतिमां प्राप्तः । कर्माणि विपति कणात् ॥ चारित्रधरवत्सोऽथ । वंद्यते सुरमानवैः ॥ ए ॥ पौषधस्वीकृतेरत्र । मासहमणसंनवं ॥ प्राप्यते पुण्यमतुलं । केवलज्ञानमप्यहो । ए३ ॥ अतिग्रिन्यः संविनागं । संविनागं हि निर्वतेः॥ दत्ते नारकतैरश्च-गती संक्षिप्य शक्तितः ॥ एव ॥ नोजनावसरे प्राप्त-मुनीनां दानयोगतः ॥ न दूरे शिवसाम्राज्यं । राज्यसौख्यकत्रैव का ।। ए५ ॥ तन्नोज्यं गुरुदेवेन्यो । यच्च दत्वोपभुज्यते । अन्यतः पशुग्रासमिव । केवलं देहपोषकं ॥ ६ ॥ देवव्यं गुरुश्व्यं । दहेदासप्तमं कुलं ॥ अंगारमिव तत्स्पष्टं । युज्यते नहि धीमतां ॥ ए७ ॥ देवश्व्याञ्च या वृद्धि-गुरुच्याच्च यानं ॥ विषवत्तानं स्वाऽ । पश्चात्तीव्रातिपुःखदं ॥ ए ॥ देवव्यं गुरुव्यं । ये चाभंति दिने दिने ॥ तेषां शनि विद्येत । सर्वतीर्थाश्रयैरपि ॥ UV || देवव्याद्गुरुश्व्यं । स्पष्टं लोनांधचेतसां ॥ ददाति खदौर्गत्ये । तैरश्चनरकस्थिति ॥ १० ॥ निरर्थकं तामनं य-देकाक्षप्रमुखेष्वपि ॥ सोऽनप्रदको विरति-स्तस्य कार्या प्रयत्नतः॥१॥
॥
६३॥
For Private And Personal use only