SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ २६२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्थितिः ।। ७९ ।। न कार्या सर्वथा हिंसा । नरकस्येव दूतिका ॥ परपीमाकृतः पुंसः । प्रत्यासन्नो न धर्मराट् ॥ ८० ॥ अनंतज्ज्ञववासेन । बंधवो जंतवोऽखिलाः ॥ श्रात्मवक्षणीयास्ते । केचिदत्र न शत्रवः ॥ ८१ ॥ असत्यं प्राणनाशेऽपि । न वक्तव्यं सुमेधसा ॥ सोऽशुचेशुचिः सत्यं । योऽसत्यं वक्ति मानवः ॥ ८२ ॥ पिटिकापूतिक्रमयोऽर्दिताद्या व्याधयो मु। खे ॥ सत्यवक्तुरन्येऽपि । संजवंतीह दारुणाः ॥ ८३ ॥ प्रदत्तं वारिचुलुक - मप्यत्र न हि गृह्यते ॥ श्रदत्तादानतो जीवा । निःस्वाः स्युः स्वल्पजीविनः ॥ ८४ ॥ श्रदत्तं नाददीत हो । धनं प्राप्या हि देहिनां ॥ प्राणापहाराद्दविणा - पहारश्चातिदारुणः ॥ ८५ ॥ स्वदारा अपि तीर्थेऽत्र । सेवनीयाः सता नहि ॥ किं पुनः परदारास्तु । लोकश्य विधातकाः ॥ ८६ ॥ परव्यापहारत्वं । परदाराभिसेवनं ॥ पैशुन्यं परविद्वेषः । प्राज्यपापाय जायते ॥ ८७ ॥ संसारसागरे घोरे । यत्परिग्रहजारतः ॥ पोतवन्मज्जति जन-स्ततः सोऽल्पो विधीयतां ॥ ८ ॥ परिग्रहः क्रमात्कार्यः । स्तोकात्स्तोकतरः सदा ।। लोनः पिशाचो न यश्रा । बलयत्यतिदारुणः || ८ || समत्वं सर्वसत्वेषु । चिंतनीयं निजात्मवत् ॥ विना सा For Private And Personal Use Only मादा ॥ २६२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy