________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
SA
शत्रुजय तपसा तीर्छ । तन्नार्यपि मुंचति ॥ ६ ॥ ममं ॥ गोमहिष्यश्वमातंग-महीमंदिरहारकः
॥ तं तमत्र ददनतया । जिनध्यानाच शुद्ध्यति ॥ ७० ॥ अन्यचैत्यगृहाराम-पुस्तकप्रतिमा॥२६॥ - दिषु ।। लिप्त्वा स्वं नाम यो वक्ति । ममेदमिति दुष्टधीः ॥ १ ॥ सामायिकपवित्रोऽत्र । पु
एयसत्वः शुनाशयः॥ षण्मासतपसा शुद्ध्य-त्यघौघविगमादसौ ॥ ७॥
परमेष्टिपदध्यान–देवार्चनदयादिन्तिः ॥ सम्यक्त्वकलितः श्राः । सर्वपापाविमुच्यते ॥ ३ ॥ न तत्पापं यदत्राई–द्ध्यानात् संघीयते न हि ॥ न तत्पुण्यं यदत्राई-ध्यानादासाद्यते न हि ॥ ४ ॥ अकृतान्यपि पुण्यानि । चिंतितानि स्वचेतसा ॥जावनानिनवंत्यत्र । सद्ध्यानं तेन चिंतयेत् ॥ ५ ॥ व्यापाराणां गुरुः सोऽयं । मनोव्यापार इष्यते ॥ स एव नयति स्वर्गे । नरके चापि मानवं ॥ ६ ॥ अतोऽत्र लेश्या नो कार्या । कृष्णा नीला कपोतिका ॥ तेजःपद्मसिताद्याश्च । कार्याः कर्मदयायताः॥७॥ मनसा वचसा हो । ह्रस्वेष्वपि हि जंतुषु ॥ न कार्यों जीवहत्यासौ । धर्मधुमदवानलः॥ ॥ ७ ॥ कुंथुकप्रतिमं जीवं । ये नंति पुरुषाधमाः॥ सप्तमं नरकं मुक्त्वा । नास्ति तेषाम
॥२१॥
For Private And Personal use only